ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page356.

Dassanenapahātabbahetukadukaṃ paṭiccavāro [602] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā: dassanena- pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: dassanenapahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti hetupaccayā: dassanenapahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {602.1} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko dhammo uppajjati hetupaccayā: nadassanena- pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vicikicchāsahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe yāva ajjhattikā mahābhūtā . nadassanenapahātabba- hetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā. {602.2} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena- pahātabbahetuko ca nadassanenapahātabbahetuko

--------------------------------------------------------------------------------------------- page357.

Ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . dassanenapahātabba- hetukañca nadassanenapahātabbahetukañca dhammaṃ paṭicca dassanena- pahātabbahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... {602.3} Dassanenapahātabbahetukañca nadassanenapahātabba- hetukañca dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: dassanenapahātabbahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbahetukañca nadassanena- pahātabbahetukañca dhammaṃ paṭicca dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca ....


             The Pali Tipitaka in Roman Character Volume 43 page 356-357. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=602&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=602&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=602&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=602&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=602              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :