Dassanenapahātabbahetukadukaṃ
paṭiccavāro
[602] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā: dassanena-
pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ....
Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko
dhammo uppajjati hetupaccayā: dassanenapahātabbahetuke khandhe
paṭicca cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbahetukaṃ dhammaṃ paṭicca
dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā
uppajjanti hetupaccayā: dassanenapahātabbahetukaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
{602.1} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā: nadassanena-
pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe ... vicikicchāsahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ
paṭisandhikkhaṇe yāva ajjhattikā mahābhūtā . nadassanenapahātabba-
hetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko dhammo uppajjati
hetupaccayā: vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā.
{602.2} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena-
pahātabbahetuko ca nadassanenapahātabbahetuko
Ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ mohaṃ paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . dassanenapahātabba-
hetukañca nadassanenapahātabbahetukañca dhammaṃ paṭicca dassanena-
pahātabbahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ
ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ....
{602.3} Dassanenapahātabbahetukañca nadassanenapahātabba-
hetukañca dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati
hetupaccayā: dassanenapahātabbahetuke khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate khandhe ca mohañca paṭicca
cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbahetukañca nadassanena-
pahātabbahetukañca dhammaṃ paṭicca dassanenapahātabbahetuko ca
nadassanenapahātabbahetuko ca dhammā uppajjanti hetupaccayā:
vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca ....
[603] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanena-
pahātabbahetuko dhammo uppajjati ārammaṇapaccayā: dassanena-
pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ....
Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko
dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagate khandhe paṭicca
vicikicchāsahagato moho . dassanenapahātabbahetukaṃ dhammaṃ paṭicca
Dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā
uppajjanti ārammaṇapaccayā: vicikicchāsahagataṃ ekaṃ khandhaṃ paṭicca
tayo khandhā moho ca dve khandhe ....
{603.1} Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena-
pahātabbahetuko dhammo uppajjati ārammaṇapaccayā: nadassanena-
pahātabbahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca ...
Paṭisandhikkhaṇe .pe. nadassanenapahātabbahetukaṃ dhammaṃ paṭicca
dassanenapahātabbahetuko dhammo uppajjati ārammaṇapaccayā:
vicikicchāsahagataṃ mohaṃ paṭicca sampayuttakā khandhā . dassanena-
pahātabbahetukañca nadassanenapahātabbahetukañca dhammaṃ paṭicca
dassanenapahātabbahetuko dhammo uppajjati ārammaṇapaccayā:
vicikicchāsahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve
khandhe .... Saṅkhittaṃ.
[604] Hetuyā nava ārammaṇe cha adhipatiyā pañca anantare cha
samanantare cha sahajāte nava aññamaññe cha nissaye nava upanissaye
cha purejāte cha āsevane cha kamme nava vipāke ekaṃ āhāre nava
indriye nava jhāne nava magge nava sampayutte cha vippayutte nava
atthiyā nava natthiyā cha vigate cha avigate nava.
[605] Dassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena-
pahātabbahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate
Khandhe paṭicca vicikicchāsahagato moho . nadassanenapahātabba-
hetukaṃ dhammaṃ paṭicca nadassanenapahātabbahetuko dhammo uppajjati
nahetupaccayā: ahetukaṃ nadassanenapahātabbahetukaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva asaññasattā uddhacca-
sahagate khandhe paṭicca uddhaccasahagato moho.
[606] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi
naupanissaye tīṇi napurejāte satta napacchājāte nava
naāsevane nava nakamme cattāri navipāke nava naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
[607] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava .pe.
Napurejāte satta .pe. navippayutte cattāri nonatthiyā tīṇi
novigate tīṇi.
[608] Nahetupaccayā ārammaṇe dve ... Anantare dve .pe.
Magge dve .pe. Avigate dve.
Sahajātavāro paṭiccavārasadiso.
The Pali Tipitaka in Roman Character Volume 43 page 356-359.
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=602&items=7
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=602&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=602&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=602&items=7
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=602
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com