Paccayavāro
[609] Dassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabba-
hetuko dhammo uppajjati hetupaccayā: tīṇi. Nadassanenapahātabbahetukaṃ
Dhammaṃ paccayā nadassanenapahātabbahetuko dhammo uppajjati
hetupaccayā: nadassanenapahātabbahetukaṃ ekaṃ khandhaṃ paccayā
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe
yāva ajjhattikā mahābhūtā vatthuṃ paccayā nadassanenapahātabba-
hetukā khandhā . nadassanenapahātabbahetukaṃ dhammaṃ paccayā
dassanenapahātabbahetuko dhammo uppajjati hetupaccayā:
vatthuṃ paccayā dassanenapahātabbahetukā khandhā vicikicchāsahagataṃ
mohaṃ paccayā sampayuttakā khandhā.
{609.1} Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanena-
pahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā uppajjanti
hetupaccayā: vatthuṃ paccayā dassanenapahātabbahetukā khandhā mahābhūte
paccayā cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ mohaṃ paccayā sampayuttakā
khandhā cittasamuṭṭhānañca rūpaṃ . dassanenapahātabbahetukañca
nadassanenapahātabbahetukañca dhammaṃ paccayā dassanenapahātabbahetuko
dhammo uppajjati hetupaccayā: dassanenapahātabbahetukaṃ ekaṃ khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ... Vicikicchāsahagataṃ ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ....
{609.2} Dassanenapahātabbahetukañca nadassanenapahātabbahetukañca
dhammaṃ paccayā nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:
dassanenapahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ
Rūpaṃ vicikicchāsahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ
rūpaṃ . dassanenapahātabbahetukañca nadassanenapahātabbahetukañca
dhammaṃ paccayā dassanenapahātabbahetuko ca nadassanenapahātabba-
hetuko ca dhammā uppajjanti hetupaccayā: dassanenapahātabba-
hetukaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca ...
Dassanenapahātabbahetuke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ
rūpaṃ vicikicchāsahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ca ....
The Pali Tipitaka in Roman Character Volume 43 page 359-361.
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=609&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=609&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=609&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=609&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=609
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com