ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [610]  Dassanenapahātabbahetukaṃ  dhammaṃ  paccayā  dassanenapahātabba-
hetuko   dhammo   uppajjati   ārammaṇapaccayā:   tīṇi  paṭiccasadisā .
Nadassanenapahātabbahetukaṃ      dhammaṃ     paccayā     nadassanenapahātabba-
hetuko    dhammo   uppajjati   ārammaṇapaccayā:   paṭiccasadisā   vatthuṃ
paccayā   ...  tīṇi  nadassanenapahātabbahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo
khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ
vatthuṃ    paccayā    nadassanenapahātabbahetukā    khandhā   vatthuṃ  paccayā
vicikicchāsahagato moho.
     {610.1}  Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabba-
hetuko   dhammo  uppajjati  ārammaṇapaccayā: vatthuṃ  paccayā  dassanena-
pahātabbahetukā    khandhā   vicikicchāsahagataṃ  mohaṃ  paccayā  sampayuttakā
khandhā . Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabbahetuko ca
Nadassanenapahātabbahetuko    ca   dhammā   uppajjanti   ārammaṇapaccayā:
vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca.
     {610.2}   Dassanenapahātabbahetukañca   nadassanenapahātabbahetukañca
dhammaṃ  paccayā  dassanenapahātabbahetuko  dhammo uppajjati ārammaṇapaccayā:
dassanenapahātabbahetukaṃ   ekaṃ   khandhañca  vatthuñca  paccayā  tayo  khandhā
dve  khandhe  ... Vicikicchāsahagataṃ  ekaṃ  khandhañca mohañca  paccayā  tayo
khandhā   dve   khandhe ca ... .  Dassanenapahātabbahetukañca  nadassanena-
pahātabbahetukañca    dhammaṃ   paccayā   nadassanenapahātabbahetuko  dhammo
uppajjati  ārammaṇapaccayā:  vicikicchāsahagate  khandhe  ca  vatthuñca paccayā
vicikicchāsahagato moho.
     {610.3}   Dassanenapahātabbahetukañca   nadassanenapahātabbahetukañca
dhammaṃ   paccayā   dassanenapahātabbahetuko   ca  nadassanenapahātabbahetuko
ca   dhammā   uppajjanti  ārammaṇapaccayā:  dassanenapahātabbahetukaṃ  ekaṃ
khandhañca  vatthuñca  paccayā  tayo khandhā dve khandhe ca ... Vicikicchāsahagataṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca dve khandhe ca ....



             The Pali Tipitaka in Roman Character Volume 43 page 361-362. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=610&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=610&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=610&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=610&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=610              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :