ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page310.

Arūpāvacaradukakusalattikaṃ [1747] Arūpāvacaraṃ kusalaṃ dhammaṃ paṭicca arūpāvacaro kusalo dhammo uppajjati hetupaccayā: . naarūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro kusalo dhammo uppajjati hetupaccayā:. [1748] Hetuyā dve ārammaṇe dve avigate dve. [1749] Naadhipatiyā dve .pe. Navippayutte dve. Sahajātavārādi vitthāretabbaṃ. [1750] Arūpāvacaro kusalo dhammo arūpāvacarassa kusalassa dhammassa hetupaccayena paccayo:. [1751] Hetuyā dve ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi sahajāte dve upanissaye cattāri āsevane tīṇi kamme dve atthiyā dve natthiyā tīṇi. [1752] Naarūpāvacaraṃ akusalaṃ dhammaṃ paṭicca naarūpāvacaro akusalo dhammo uppajjati hetupaccayā: ekaṃ. Sabbattha ekaṃ. [1753] Arūpāvacaraṃ abyākataṃ dhammaṃ paṭicca arūpāvacaro abyākato dhammo uppajjati hetupaccayā: tīṇi . naarūpāvacaraṃ abyākataṃ dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā:. Arūpāvacaraṃ abyākatañca naarūpāvacaraṃ abyākatañca dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page311.

[1754] Hetuyā pañca ārammaṇe dve adhipatiyā pañca avigate pañca. [1755] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā dve napurejāte cattāri nakamme dve navipāke pañca naāhāre ekaṃ .pe. Navippayutte dve novigate tīṇi. Sahajātavārādi vitthāretabbaṃ. [1756] Arūpāvacaro abyākato dhammo arūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo: tīṇi . naarūpāvacaro abyākato dhammo naarūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo:. [1757] Hetuyā cattāri . ārammaṇe tīṇi: arūpāvacaramūle dve naarūpāvacare ekaṃ . adhipatiyā cattāri: arūpāvacaramūle tīṇi naarūpāvacare ekaṃ . anantare cattāri .pe. sahajāte pañca aññamaññe dve nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane tīṇi kamme cattāri vipāke dve .pe. sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri .pe. Arūpāvacaradukakusalattikaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 44 page 310-311. http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1747&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1747&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1747&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1747&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1747              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :