ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                    Arūpāvacaradukakusalattikaṃ
     [1747]   Arūpāvacaraṃ   kusalaṃ   dhammaṃ   paṭicca  arūpāvacaro  kusalo
dhammo   uppajjati   hetupaccayā:   .  naarūpāvacaraṃ  kusalaṃ  dhammaṃ  paṭicca
naarūpāvacaro kusalo dhammo uppajjati hetupaccayā:.
     [1748] Hetuyā dve ārammaṇe dve avigate dve.
     [1749] Naadhipatiyā dve .pe. Navippayutte dve.
                Sahajātavārādi vitthāretabbaṃ.
     [1750]   Arūpāvacaro   kusalo   dhammo   arūpāvacarassa   kusalassa
dhammassa hetupaccayena paccayo:.
     [1751]    Hetuyā    dve   ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    tīṇi   sahajāte   dve   upanissaye   cattāri   āsevane
tīṇi kamme dve atthiyā dve natthiyā tīṇi.
     [1752]    Naarūpāvacaraṃ    akusalaṃ   dhammaṃ   paṭicca   naarūpāvacaro
akusalo dhammo uppajjati hetupaccayā: ekaṃ. Sabbattha ekaṃ.
     [1753]  Arūpāvacaraṃ  abyākataṃ  dhammaṃ  paṭicca arūpāvacaro abyākato
dhammo    uppajjati   hetupaccayā:   tīṇi   .   naarūpāvacaraṃ   abyākataṃ
dhammaṃ  paṭicca  naarūpāvacaro  abyākato  dhammo  uppajjati hetupaccayā:.
Arūpāvacaraṃ      abyākatañca     naarūpāvacaraṃ     abyākatañca     dhammaṃ
paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā:.
     [1754]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
avigate pañca.
     [1755]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  dve
napurejāte   cattāri   nakamme   dve   navipāke   pañca   naāhāre
ekaṃ .pe. Navippayutte dve novigate tīṇi.
                Sahajātavārādi vitthāretabbaṃ.
     [1756]     Arūpāvacaro    abyākato    dhammo    arūpāvacarassa
abyākatassa   dhammassa   hetupaccayena   paccayo:  tīṇi  .  naarūpāvacaro
abyākato      dhammo     naarūpāvacarassa     abyākatassa     dhammassa
hetupaccayena paccayo:.
     [1757]   Hetuyā   cattāri  .  ārammaṇe  tīṇi:  arūpāvacaramūle
dve   naarūpāvacare   ekaṃ   .   adhipatiyā   cattāri:  arūpāvacaramūle
tīṇi  naarūpāvacare  ekaṃ  .  anantare  cattāri  .pe.  sahajāte  pañca
aññamaññe   dve   nissaye   satta   upanissaye   cattāri   purejāte
dve    pacchājāte    dve    āsevane    tīṇi    kamme   cattāri
vipāke   dve   .pe.   sampayutte   dve   vippayutte  tīṇi  atthiyā
satta natthiyā cattāri .pe.
                Arūpāvacaradukakusalattikaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 44 page 310-311. http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1747&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1747&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1747&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1747&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1747              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :