ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                      Nakāmāvacaradukaṃ
     [176]  Nakāmāvacaraṃ  dhammaṃ  paṭicca  nakāmāvacaro  dhammo uppajjati
hetupaccayā:   tīṇi   .   nanakāmāvacaraṃ   dhammaṃ   paṭicca  nanakāmāvacaro
dhammo  uppajjati  hetupaccayā:  tīṇi  .  nakāmāvacarañca  nanakāmāvacarañca
dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: tīṇi.
     [177] Hetuyā nava.
                       Narūpāvacaradukaṃ
     [178]   Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo  uppajjati
hetupaccayā:   tīṇi  .  nanarūpāvacaraṃ  dhammaṃ  paṭicca  nanarūpāvacaro  dhammo
uppajjati    hetupaccayā:    tīṇi   .    narūpāvacarañca   nanarūpāvacarañca
dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: tīṇi.
     [179] Hetuyā nava.
                      Naarūpāvacaradukaṃ
     [180]    Naarūpāvacaraṃ    dhammaṃ   paṭicca   naarūpāvacaro   dhammo

--------------------------------------------------------------------------------------------- page50.

Uppajjati hetupaccayā: ekaṃ . nanaarūpāvacaraṃ dhammaṃ paṭicca nanaarūpāvacaro dhammo uppajjati hetupaccayā: tīṇi . Naarūpāvacarañca nanaarūpāvacarañca dhammaṃ paṭicca nanaarūpāvacaro dhammo uppajjati hetupaccayā: ekaṃ. [181] Hetuyā pañca. Napariyāpannadukaṃ [182] Napariyāpannaṃ dhammaṃ paṭicca napariyāpanno dhammo uppajjati hetupaccayā: tīṇi . naapariyāpannaṃ dhammaṃ paṭicca naapariyāpanno dhammo uppajjati hetupaccayā: ekaṃ . Napariyāpannañca naapariyāpannañca dhammaṃ paṭicca naapariyāpanno dhammo uppajjati hetupaccayā: ekaṃ. [183] Hetuyā pañca. Naniyyānikadukaṃ [184] Naniyyānikaṃ dhammaṃ paṭicca naniyyāniko dhammo uppajjati hetupaccayā: ekaṃ . naaniyyānikaṃ dhammaṃ paṭicca naaniyyāniko dhammo uppajjati hetupaccayā: tīṇi . naniyyānikañca naaniyyānikañca dhammaṃ paṭicca naniyyāniko dhammo uppajjati hetupaccayā: ekaṃ. [185] Hetuyā pañca.

--------------------------------------------------------------------------------------------- page51.

Naniyatadukaṃ [186] Naniyataṃ dhammaṃ paṭicca naniyato dhammo uppajjati hetupaccayā: ekaṃ . naaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā: tīṇi . naniyatañca naaniyatañca dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā: ekaṃ. [187] Hetuyā pañca. Nasauttaradukaṃ [188] Nasauttaraṃ dhammaṃ paṭicca nasauttaro dhammo uppajjati hetupaccayā: tīṇi . naanuttaraṃ dhammaṃ paṭicca naanuttaro dhammo uppajjati hetupaccayā: ekaṃ . nasauttarañca naanuttarañca dhammaṃ paṭicca nasauttaro dhammo uppajjati hetupaccayā: ekaṃ. [189] Hetuyā pañca. Nasaraṇadukaṃ [190] Nasaraṇaṃ dhammaṃ paṭicca nasaraṇo dhammo uppajjati hetupaccayā: ekaṃ . naaraṇaṃ dhammaṃ paṭicca naaraṇo dhammo uppajjati hetupaccayā: tīṇi . nasaraṇañca naaraṇañca dhammaṃ paṭicca nasaraṇo dhammo uppajjati hetupaccayā: ekaṃ. [191] Hetuyā pañca. Paccanīyadukapaṭṭhānaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 49-51. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=176&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=176&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=176&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=176&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=176              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :