ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Paccaniyadukattikapatthanam
                     nahetudukanakusalattikam
     [192]   Nahetum   nakusalam   dhammam  paticca  nahetu  nakusalo  dhammo
uppajjati    hetupaccaya:   nahetum    akusalam    abyakatam   ekam  khandham
paticca   tayo    khandha   cittasamutthananca   rupam   .   nahetum   nakusalam
dhammam    paticca   nanahetu   nakusalo   dhammo   uppajjati   hetupaccaya:
nahetu   akusale   abyakate   khandhe  paticca  hetu  .  nahetum  nakusalam
dhammam   paticca   nahetu   nakusalo   ca   nanahetu   nakusalo   ca  dhamma
uppajjanti hetupaccaya:.
     [193]   Nanahetum    nakusalam   dhammam   paticca   nanahetu   nakusalo
dhammo    uppajjati   hetupaccaya:   nanahetum   nakusalam   dhammam    paticca
nahetu   nakusalo   dhammo   uppajjati   hetupaccaya:   nanahetum   nakusalam
dhammam   paticca    nahetu    nakusalo   ca   nanahetu  nakusalo  ca  dhamma
uppajjanti hetupaccaya:.
     [194]   Nahetum   nakusalanca   nanahetum   nakusalanca   dhammam  paticca
nahetu   nakusalo   dhammo   uppajjati   hetupaccaya:  nanahetum  nakusalanca
nanahetum    nakusalanca    dhammam    paticca    nanahetu    nakusalo   dhammo
uppajjati    hetupaccaya:    nahetum     nakusalanca   nahetum    nakusalanca
dhammam    paticca   nahetu   nakusalo   ca   nanahetu  nakusalo  ca   dhamma
uppajjanti hetupaccaya:.
     [195] Hetuya nava avigate nava nahetuya dve.
         Sahajatavarepi sampayuttavarepi sabbattha vittharo.
     [196]   Nanahetu  nakusalo  dhammo  nanahetussa  nakusalassa  dhammassa
hetupaccayena   paccayo:   nanahetu  nakusalo  dhammo  nahetussa  nakusalassa
dhammassa   hetupaccayena   paccayo:   nanahetu  nakusalo  dhammo  nahetussa
nakusalassa ca nanahetussa nakusalassa ca dhammassa hetupaccayena paccayo:.
     [197]   Nahetu   nakusalo   dhammo  nahetussa  nakusalassa  dhammassa
arammanapaccayena paccayo:.
     [198] Hetuya tini arammane nava avigate nava.
                Panhavaram evam vittharetabbam.
     [199]   Nahetum  naakusalam  dhammam  paticca  nahetu  naakusalo  dhammo
uppajjati   hetupaccaya:   nahetum   kusalam  abyakatam  ekam  khandham  paticca
tayo   khandha   cittasamutthananca  rupam  .  nahetum  naakusalam  dhammam  paticca
nanahetu   naakusalo   dhammo   uppajjati    hetupaccaya:  nahetu  kusale
abyakate   khandhe  paticca   hetu   .  nahetum  naakusalam   dhammam  paticca
nahetu   naakusalo    ca   nanahetu   naakusalo   ca   dhamma  uppajjanti
hetupaccaya:.
     [200]   Nanahetum   naakusalam   dhammam  paticca   nanahetu   naakusalo
dhammo    uppajjati    hetupaccaya:   nanahetum   naakusalam   dhammam  paticca
Nahetu   naakusalo   dhammo   uppajjati   hetupaccaya:  nanahetum  naakusalam
dhammam  paticca   nahetu   naakusalo   ca   nanahetu   naakusalo  ca  dhamma
uppajjanti hetupaccaya:.
     [201]   Nahetum   naakusalanca   nanahetum  naakusalanca  dhammam  paticca
nahetu   naakusalo   dhammo   uppajjati  hetupaccaya:  nahetum  naakusalanca
nanahetum    naakusalanca    dhammam    paticca   nanahetu   naakusalo   dhammo
uppajjati    hetupaccaya:   nahetum   naakusalanca   nanahetum    naakusalanca
dhammam  paticca   nahetu    naakusalo  ca   nanahetu   naakusalo  ca  dhamma
uppajjanti  hetupaccaya:.
     [202] Hetuya nava avigate nava sabbattha nava.
     [203]   Nahetum    naabyakatam  dhammam  paticca  nahetu  naabyakato
dhammo    uppajjati    hetupaccaya:    kusalakusalam  nahetum  ekam   khandham
paticca  tayo  khandha  tayo  khandhe  paticca  .  nahetum  naabyakatam  dhammam
paticca    nanahetu    naabyakato    dhammo    uppajjati   hetupaccaya:
nahetum   naabyakatam    dhammam   paticca  nahetu  naabyakato   ca  nanahetu
naabyakato ca dhamma uppajjanti hetupaccaya:.
     [204]   Nanahetum  naabyakatam  dhammam  paticca  nanahetu  naabyakato
dhammo uppajjati hetupaccaya: tini.
     [205]   Nahetum   naabyakatanca   nanahetum   naabyakatanca   dhammam
paticca   nahetu   naabyakato   dhammo   uppajjati  hetupaccaya:  nahetum
Naabyakatanca    nanahetum    naabyakatanca    dhammam    paticca    nanahetu
naabyakato   dhammo   uppajjati   hetupaccaya:   nahetum   naabyakatanca
nanahetum   naabyakatanca   dhammam  paticca  nahetu  naabyakato  ca  nanahetu
naabyakato ca dhamma uppajjanti hetupaccaya:.
     [206] Hetuya nava avigate nava sabbattha nava.



             The Pali Tipitaka in Roman Character Volume 45 page 52-55. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=192&items=15&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=192&items=15&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=192&items=15&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=192&items=15&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=192              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :