ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Nasanidassanattikanakusalattikaṃ
     [422]   Nasanidassanasappaṭighaṃ   nakusalaṃ   dhammaṃ   paṭicca  nasanidassana-
sappaṭigho    nakusalo    dhammo   uppajjati   hetupaccayā:  nasanidassana-
sappaṭighaṃ    nakusalaṃ    dhammaṃ    paṭicca    naanidassanasappaṭigho    nakusalo
Dhammo    uppajjati    hetupaccayā:   nasanidassanasappaṭighaṃ   nakusalaṃ   dhammaṃ
paṭicca   naanidassanaappaṭigho   nakusalo   dhammo   uppajjati  hetupaccayā:
cha   .   naanidassanasappaṭighaṃ   nakusalaṃ   dhammaṃ   paṭicca  naanidassanasappaṭigho
nakusalo   dhammo   uppajjati   hetupaccayā:   naanidassanasappaṭighaṃ   nakusalaṃ
dhammaṃ    paṭicca    nasanidassanasappaṭigho    nakusalo    dhammo    uppajjati
hetupaccayā:   naanidassanasappaṭighaṃ   nakusalaṃ   dhammaṃ   paṭicca   naanidassana-
appaṭigho  nakusalo  dhammo  uppajjati  hetupaccayā:  cha  .  naanidassana-
appaṭighaṃ   nakusalaṃ   dhammaṃ   paṭicca   naanidassanaappaṭigho  nakusalo  dhammo
uppajjati    hetupaccayā:    cha    .    nasanidassanasappaṭighaṃ    nakusalañca
naanidassanaappaṭighaṃ     nakusalañca    dhammaṃ    paṭicca    nasanidassanasappaṭigho
nakusalo   dhammo   uppajjati   hetupaccayā:   cha   .  naanidassanasappaṭighaṃ
nakusalañca    naanidassanaappaṭighaṃ   nakusalañca   dhammaṃ   paṭicca   nasanidassana-
sappaṭigho nakusalo dhammo uppajjati hetupaccayā: cha.
     [423] Hetuyā tiṃsa ārammaṇe nava sabbattha vitthāro.
     [424]   Nasanidassanasappaṭighaṃ   naakusalaṃ   dhammaṃ  paṭicca  nasanidassana-
sappaṭigho naakusalo dhammo uppajjati hetupaccayā:.
     [425] Hetuyā tiṃsa ārammaṇe nava sabbattha vitthāro.
     [426]   Nasanidassanasappaṭighaṃ  naabyākataṃ  dhammaṃ  paṭicca  nasanidassana-
sappaṭigho naabyākato dhammo uppajjati hetupaccayā:.
     [427] Hetuyā nava sabbattha nava.
                  Nasanidassanattikanavedanāttikaṃ
     [428]   Nasanidassanasappaṭighaṃ  nasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca
...  tiṃsa  .  nasanidassanasappaṭighaṃ  nadukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca
...    tiṃsa    .    nasanidassanasappaṭighaṃ   naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ paṭicca ... Tiṃsa.
                  Nasanidassanattikanavipākattikaṃ
     [429]  Nasanidassanasappaṭighaṃ   navipākaṃ   dhammaṃ  paṭicca  ...  tiṃsa.
Nasanidassanasappaṭighaṃ   navipākadhammadhammaṃ   paṭicca  ...  tiṃsa  .  nasanidassana-
sappaṭighaṃ nanevavipākanavipākadhammadhammaṃ paṭicca ... Nava.
              Nasanidassanattikanaupādinnupādāniyattikaṃ
     [430]  Nasanidassanasappaṭighaṃ  naupādinnupādāniyaṃ  dhammaṃ  paṭicca  ...
Tiṃsa   .   nasanidassanasappaṭighaṃ   naanupādinnupādāniyaṃ   dhammaṃ  paṭicca  ...
Tiṃsa   .   nasanidassanasappaṭighaṃ  naanupādinnaanupādāniyaṃ  dhammaṃ  paṭicca  ...
Tiṃsa.
              Nasanidassanattikanasaṅkiliṭṭhasaṅkilesikattikaṃ
     [431]     Nasanidassanasappaṭighaṃ      nasaṅkiliṭṭhasaṅkilesikaṃ     dhammaṃ
paṭicca    ...     nasanidassanasappaṭighaṃ     naasaṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ
paṭicca     ...    nasanidassanasappaṭighaṃ    naasaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ
paṭicca ....
                  Nasanidassanattikanavitakkattikaṃ
     [432]    Nasanidassanasappaṭighaṃ    nasavitakkasavicāraṃ    dhammaṃ   paṭicca
...   nasanidassanasappaṭighaṃ    naavitakkavicāramattaṃ    dhammaṃ   paṭicca   ...
Nasanidassanasappaṭighaṃ naavitakkaavicāraṃ dhammaṃ paṭicca ....
                   Nasanidassanattikanapītittikaṃ
     [433]   Nasanidassanasappaṭighaṃ    napītisahagataṃ    dhammaṃ   paṭicca  ...
Nasanidassanasappaṭighaṃ    nasukhasahagataṃ    dhammaṃ    paṭicca   ...   nasanidassana-
sappaṭighaṃ naupekkhāsahagataṃ dhammaṃ paṭicca ....
                  Nasanidassanattikanadassanattikaṃ
     [434]     Nasanidassanasappaṭighaṃ      nadassanenapahātabbaṃ      dhammaṃ
paṭicca    ...   nasanidassanasappaṭighaṃ   nabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
...     nasanidassanasappaṭighaṃ     nanevadassanenanabhāvanāyapahātabbaṃ    dhammaṃ
paṭicca ....
            Nasanidassanattikanadassanenapahātabbahetukattikaṃ
     [435]     Nasanidassanasappaṭighaṃ    nadassanenapahātabbahetukaṃ    dhammaṃ
paṭicca    ...    nasanidassanasappaṭighaṃ    nabhāvanāyapahātabbahetukaṃ    dhammaṃ
paṭicca    ...    nasanidassanasappaṭighaṃ    nanevadassanenanabhāvanāyapahātabba-
hetukaṃ dhammaṃ paṭicca ....
                 Nasanidassanattikanaācayagāmittikaṃ
     [436]   Nasanidassanasappaṭighaṃ   naācayagāmiṃ   dhammaṃ   paṭicca   ...
Nasanidassanasappaṭighaṃ   naapacayagāmiṃ   dhammaṃ   paṭicca  ...  nasanidassanasappaṭighaṃ
nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca ....
                  Nasanidassanattikanasekkhattikaṃ
     [437]    Nasanidassanasappaṭighaṃ    nasekkhaṃ    dhammaṃ   paṭicca   ...
Nasanidassanasappaṭighaṃ   naasekkhaṃ   dhammaṃ   paṭicca   ...   nasanidassanasappaṭighaṃ
nanevasekkhānāsekkhaṃ dhammaṃ paṭicca ....
                  Nasanidassanattikanaparittattikaṃ
     [438]    Nasanidassanasappaṭighaṃ    naparittaṃ    dhammaṃ   paṭicca   ...
Nasanidassanasappaṭighaṃ   namahaggataṃ   dhammaṃ   paṭicca   ...   nasanidassanasappaṭighaṃ
naappamāṇaṃ dhammaṃ paṭicca ....
                Nasanidassanattikanaparittārammaṇattikaṃ
     [439]   Nasanidassanasappaṭighaṃ   naparittārammaṇaṃ   dhammaṃ  paṭicca  ...
Nasanidassanasappaṭighaṃ      namahaggatārammaṇaṃ      dhammaṃ     paṭicca     ...
Nasanidassanasappaṭighaṃ naappamāṇārammaṇaṃ dhammaṃ paṭicca ....
                   Nasanidassanattikanahīnattikaṃ
     [440]  Nasanidassanasappaṭighaṃ  nahīnaṃ dhammaṃ paṭicca ... Nasanidassanasappaṭighaṃ
namajjhimaṃ       dhammaṃ       paṭicca       ...       nasanidassanasappaṭighaṃ
napaṇītaṃ dhammaṃ paṭicca ....
                  Nasanidassanattikanamicchattattikaṃ
     [441]   Nasanidassanasappaṭighaṃ   namicchattaniyataṃ   dhammaṃ   paṭicca  ...
Nasanidassanasappaṭighaṃ   nasammattaniyataṃ   dhammaṃ  paṭicca  ...  nasanidassanasappaṭighaṃ
naaniyataṃ dhammaṃ paṭicca ....
                Nasanidassanattikanamaggārammaṇattikaṃ
     [442]   Nasanidassanasappaṭighaṃ   namaggārammaṇaṃ   dhammaṃ   paṭicca  ...
Nasanidassanasappaṭighaṃ    namaggahetukaṃ    dhammaṃ    paṭicca    nasanidassanasappaṭighaṃ
namaggādhipatiṃ dhammaṃ paṭicca ....
                  Nasanidassanattikanauppannattikaṃ
     [443]    Nasanidassanasappaṭighaṃ   naanuppannaṃ   dhammaṃ   paṭicca   ...
Nasanidassanasappaṭighaṃ nauppādiṃ dhammaṃ paṭicca ....
                   Nasanidassanattikanaatītattikaṃ
     [444]    Nasanidassanasappaṭighaṃ    naatītaṃ    dhammaṃ    paṭicca   ...
Nasanidassanasappaṭighaṃ naanāgataṃ dhammaṃ paṭicca ....
                Nasanidassanattikanaatītārammaṇattikaṃ
     [445]    Nasanidassanasappaṭighaṃ     naatītārammaṇaṃ    dhammaṃ    paṭicca
...   nasanidassanasappaṭighaṃ    naanāgatārammaṇaṃ    dhammaṃ    paṭicca    ...
Nasanidassanasappaṭighaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca ....
                  Nasanidassanattikanaajjhattattikaṃ
     [446]   Nasanidassanasappaṭighaṃ    naajjhattaṃ    dhammaṃ   paṭicca   ...
Nasanidassanasappaṭighaṃ nabahiddhā dhammaṃ paṭicca ....
               Nasanidassanattikanaajjhattārammaṇattikaṃ
     [447]    Nasanidassanasappaṭighaṃ    naajjhattārammaṇaṃ    dhammaṃ   paṭicca
nasanidassanasappaṭigho      naajjhattārammaṇo       dhammo       uppajjati
hetupaccayā:    nasanidassanasappaṭighaṃ    naajjhattārammaṇaṃ    dhammaṃ    paṭicca
naanidassanasappaṭigho       naajjhattārammaṇo       dhammo      uppajjati
hetupaccayā:.
     [448] Hetuyā tiṃsa avigate tiṃsa sabbattha vitthāro.
     [449]    Nasanidassanasappaṭighaṃ    nabahiddhārammaṇaṃ    dhammaṃ    paṭicca
nasanidassanasappaṭigho       nabahiddhārammaṇo       dhammo       uppajjati
hetupaccayā:        nasanidassanasappaṭighaṃ       nabahiddhārammaṇaṃ      dhammaṃ
paṭicca        naanidassanasappaṭigho        nabahiddhārammaṇo       dhammo
uppajjati      hetupaccayā:      nasanidassanasappaṭighaṃ      nabahiddhārammaṇaṃ
dhammaṃ     paṭicca     naanidassanaappaṭigho     nabahiddhārammaṇo     dhammo
uppajjati hetupaccayā: cha.
     [450]    Naanidassanasappaṭighaṃ    nabahiddhārammaṇaṃ    dhammaṃ    paṭicca
nasanidassanasappaṭigho       nabahiddhārammaṇo       dhammo       uppajjati
hetupaccayā: cha.
     [451]    Naanidassanaappaṭighaṃ    nabahiddhārammaṇaṃ    dhammaṃ    paṭicca
naanidassanaappaṭigho       nabahiddhārammaṇo       dhammo       uppajjati
hetupaccayā: cha.
     [452]     Nasanidassanasappaṭighaṃ    nabahiddhārammaṇañca    naanidassana-
appaṭighaṃ     nabahiddhārammaṇañca    dhammaṃ    paṭicca    nasanidassanasappaṭigho
nabahiddhārammaṇo dhammo uppajjati hetupaccayā: cha.
     [453]     Naanidassanasappaṭighaṃ    nabahiddhārammaṇañca    naanidassana-
appaṭighaṃ     nabahiddhārammaṇañca    dhammaṃ    paṭicca    nasanidassanasappaṭigho
nabahiddhārammaṇo dhammo uppajjati hetupaccayā: cha.
     [454] Hetuyā tiṃsa ārammaṇe nava avigate tiṃsa.
       Sahajātavārepi paccayavārepi nissayavārepi saṃsaṭṭhavārepi
       sampayuttavārepi pañhāvārepi vitthāro.
                 Paccanīyatikattikapaṭṭhānaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 45 page 110-117. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=422&items=33              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=422&items=33&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=422&items=33              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=422&items=33              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=422              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :