[1] Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe
pabbate . tena kho pana samayena rājā māgadho seniyo bimbisāro
asītiyā gāmikasahassesu 1- issariyādhipaccaṃ 2- rajjaṃ kāreti .
Tena kho pana samayena campāyaṃ soṇo nāma koḷiviso seṭṭhiputto
sukhumālo hoti . tassa pādatalesu lomāni jātāni honti .
Athakho rājā māgadho seniyo bimbisāro tāni asītiṃ gāmikasahassāni
sannipātāpetvā kenacideva karaṇīyena soṇassa koḷivisassa santike
dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti.
{1.1} Athakho soṇassa koḷivisassa mātāpitaro soṇaṃ koḷivisaṃ
etadavocuṃ rājā te tāta soṇa pāde dakkhitukāmo mā kho tvaṃ
tāta soṇa yena rājā tena pāde abhippasāreyyāsi rañño purato
pallaṅkena nisīda nisinnassa te rājā pāde dakkhissatīti . athakho
soṇaṃ koḷivisaṃ sivikāya ānesuṃ . athakho soṇo koḷiviso yena rājā
māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ
māgadhaṃ seniyaṃ bimbisāraṃ abhivādetvā rañño purato pallaṅkena nisīdi.
@Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.
Addasā 1- kho rājā māgadho seniyo bimbisāro soṇassa koḷivisassa
pādatalesu lomāni jātāni . [2]- athakho rājā māgadho seniyo
bimbisāro tāni asītiṃ gāmikasahassāni diṭṭhadhammike atthe anusāsitvā
uyyojesi tumhe khvattha bhaṇe mayā diṭṭhadhammike atthe anusāsitā
gacchatha bhagavantaṃ 3- payirūpāsatha so no bhagavā samparāyike atthe
anusāsissatīti . athakho tāni asīti gāmikasahassāni yena gijjhakūṭo
pabbato tenupasaṅkamiṃsu.
{1.2} Tena kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko
hoti . athakho tāni asīti gāmikasahassāni yenāyasmā sāgato
tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sāgataṃ etadavocuṃ imāni
bhante asīti gāmikasahassāni idhūpasaṅkantāni 4- bhagavantaṃ dassanāya
sādhu mayaṃ bhante labheyyāma bhagavantaṃ dassanāyāti . tenahi tumhe
āyasmanto muhuttaṃ idheva tāva hotha yāvāhaṃ bhagavantaṃ paṭivedemīti.
Athakho āyasmā sāgato tesaṃ asītiyā gāmikasahassānaṃ purato
pekkhamānānaṃ pāṭikāya nimmujjitvā bhagavato purato ummujjitvā
bhagavantaṃ etadavoca imāni bhante asīti gāmikasahassāni
idhūpasaṅkantāni 5- bhagavantaṃ dassanāya yassadāni bhante
bhagavā kālaṃ maññatīti . tenahi tvaṃ sāgata vihārappacchāyāyaṃ
āsanaṃ paññāpehīti . evaṃ bhanteti kho āyasmā
@Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ.
@4-5 Ma. idhūpasaṅkamantāni.
Sāgato bhagavato paṭissuṇitvā pīṭhaṃ gahetvā bhagavato purato
nimmujjitvā tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ
pāṭikāya ummujjitvā vihārappacchāyāyaṃ āsanaṃ paññāpesi .
Athakho bhagavā vihārā nikkhamitvā vihārappacchāyāyaṃ paññatte
āsane nisīdi . athakho tāni asīti gāmikasahassāni yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu . athakho tāni asīti gāmikasahassāni āyasmantaṃyeva
sāgataṃ samannāharanti no tathā bhagavantaṃ.
{1.3} Athakho bhagavā tesaṃ asītiyā gāmikasahassānaṃ cetasā
cetoparivitakkamaññāya āyasmantaṃ sāgataṃ āmantesi tenahi
tvaṃ sāgata bhiyyoso mattāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ
dassehīti . evaṃ bhanteti kho āyasmā sāgato bhagavato paṭissuṇitvā
vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi
nisīdatipi seyyaṃpi kappeti padhūpāyatipi 1- pajjalatipi antaradhāyatipi .
Athakho āyasmā sāgato ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ
etadavoca satthā me bhante bhagavā sāvakohamasmi satthā me bhante
bhagavā sāvakohamasmīti . athakho tāni asīti gāmikasahassāni acchariyaṃ
vata bho abbhutaṃ vata bho sāvako hi 2- nāma evaṃmahiddhiko bhavissati
evaṃmahānubhāvo aho nūna satthāti bhagavantaṃyeva samannāharanti
@Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.
No tathā āyasmantaṃ sāgataṃ . athakho bhagavā tesaṃ asītiyā
gāmikasahassānaṃ cetasā cetoparivitakkamaññāya anupubbīkathaṃ
kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ
okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā
aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte
pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ
pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
{1.4} Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ
paṭiggaṇheyya evameva tesaṃ asītiyā gāmikasahassānaṃ tasmiṃyeva
āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ
sabbantaṃ nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā
pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā
aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante
abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya
paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā
anekapariyāyena dhammo pakāsito ete mayaṃ bhante bhagavantaṃ saraṇaṃ
gacchāma dhammañca bhikkhusaṅghañca upāsake no bhagavā dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
The Pali Tipitaka in Roman Character Volume 5 page 1-4.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=1&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=1&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=1&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=1&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com