ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [196]  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā.
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
natthi   me   āvuso   āpatti   yamahaṃ   passeyyanti   .   taṃ  saṅgho
āpattiyā   adassane   ukkhipati   adhammakammaṃ   .   idha   pana  bhikkhave
bhikkhussa   na   hoti   āpatti  paṭikātabbā  .  tamenaṃ  codeti  saṅgho
vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ  tamenaṃ  āvuso āpanno
@Footnote: 1 Ma. Yu. sīpadiko. 2 Ma. Yu. ime vuccanti bhikkhave puggalā appattā osāraṇaṃ
@te ce saṅgho osāreti sosāritā. 3 Yu. āsabhagāmabhāṇavāro niṭṭhito paṭhamo.
Paṭikarohi   taṃ   āpattinti   .  so  evaṃ  vadeti  natthi  me  āvuso
āpatti   yamahaṃ   paṭikareyyanti   .  taṃ  saṅgho  āpattiyā  appaṭikamme
ukkhipati   adhammakammaṃ  .  idha  pana  bhikkhave  bhikkhussa  na  hoti  pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā  ekapuggalo  vā  pāpikā  te  āvuso  diṭṭhi  paṭinissajjetaṃ pāpikaṃ
diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso  pāpikā  diṭṭhi yamahaṃ
paṭinissajjeyyanti   .   taṃ   saṅgho   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave   bhikkhussa   na   hoti
āpatti    daṭṭhabbā   na   hoti   āpatti   paṭikātabbā   .   tamenaṃ
codeti   saṅgho   vā   sambahulā  vā  ekapuggalo  vā  āpattiṃ  tvaṃ
āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi  taṃ  āpattinti .
So   evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  passeyyaṃ  natthi
me   āvuso   āpatti   yamahaṃ  paṭikareyyanti  .  taṃ  saṅgho  adassane
vā appaṭikamme vā ukkhipati adhammakammaṃ.
     {196.1}  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā
na  hoti  pāpikā  diṭṭhi  paṭinissajjetā  .  tamenaṃ  codeti  saṅgho vā
sambahulā   vā   ekapuggalo   vā   āpattiṃ   tvaṃ  āvuso  āpanno
passasetaṃ  āpattiṃ  pāpikā  te  diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti.
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ passeyyaṃ natthi me
pāpikā   diṭṭhi   yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho  adassane  vā
Appaṭinissagge   vā   ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave
bhikkhussa   na   hoti   āpatti   paṭikātabbā   na  hoti  pāpikā  diṭṭhi
paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā   sambahulā   vā
ekapuggalo    vā    āpattiṃ    tvaṃ   āvuso   āpanno   paṭikarohi
taṃ   āpattiṃ   pāpikā   te   diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi
me   āvuso   pāpikā   diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho
appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.
     {196.2}   Idha   pana   bhikkhave   bhikkhussa   na   hoti  āpatti
daṭṭhabbā    na    hoti   āpatti   paṭikātabbā   na   hoti   pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā   ekapuggalo   vā   āpattiṃ   tvaṃ   āvuso  āpanno  passasetaṃ
āpattiṃ   paṭikarohi   taṃ   āpattiṃ   pāpikā   te  diṭṭhi  paṭinissajjetaṃ
pāpikaṃ  diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso āpatti yamahaṃ
passeyyaṃ   natthi   me   āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi  me
āvuso  pāpikā  diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho adassane
vā appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 265-267. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=196&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=196&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=196&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=196&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=196              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :