[198] Idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā .
Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā āpattiṃ
tvaṃ āvuso āpanno passasetaṃ āpattinti . so evaṃ vadeti
natthi me āvuso āpatti yamahaṃ passeyyanti . taṃ saṅgho
āpattiyā 1- adassane ukkhipati dhammakammaṃ . idha pana bhikkhave
bhikkhussa hoti āpatti paṭikātabbā . tamenaṃ codeti saṅgho
vā sambahulā vā ekapuggalo vā āpattiṃ tvaṃ āvuso
āpanno paṭikarohi taṃ āpattinti . so evaṃ vadeti natthi
me āvuso āpatti yamahaṃ paṭikareyyanti . taṃ saṅgho āpattiyā 2-
appaṭikamme ukkhipati dhammakammaṃ . idha pana bhikkhave bhikkhussa
hoti pāpikā diṭṭhi paṭinissajjetā . tamenaṃ codeti saṅgho
vā sambahulā vā ekapuggalo vā pāpikā te āvuso diṭṭhi
paṭinissajjetaṃ pāpikaṃ diṭṭhinti . so evaṃ vadeti natthi me
āvuso pāpikā diṭṭhi yamahaṃ paṭinissajjeyyanti . taṃ saṅgho
pāpikāya diṭṭhiyā appaṭinissagge ukkhipati dhammakammaṃ.
{198.1} Idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā
hoti āpatti paṭikātabbā . hoti āpatti daṭṭhabbā hoti pāpikā
diṭṭhi paṭinissajjetā . hoti āpatti paṭikātabbā hoti pāpikā
@Footnote: 1-2 Yu. ayaṃ pāṭho natthi.
Diṭṭhi paṭinissajjetā . hoti āpatti daṭṭhabbā hoti āpatti
paṭikātabbā hoti pāpikā diṭṭhi paṭinissajjetā . tamenaṃ
codeti saṅgho vā sambahulā vā ekapuggalo vā āpattiṃ
tvaṃ āvuso āpanno passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ
pāpikā te āvuso 1- diṭṭhi paṭinissajjetaṃ pāpikaṃ diṭṭhinti .
So evaṃ vadeti natthi me āvuso āpatti yamahaṃ passeyyaṃ
natthi me [2]- āpatti yamahaṃ paṭikareyyaṃ natthi me [3]- pāpikā diṭṭhi
yamahaṃ paṭinissajjeyyanti . taṃ saṅgho adassane vā appaṭikamme
vā appaṭinissagge vā ukkhipati dhammakammanti.
The Pali Tipitaka in Roman Character Volume 5 page 269-270.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=198&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=198&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=198&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=198&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=198
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com