[199] Athakho āyasmā upāli yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā upāli bhagavantaṃ etadavoca yo nu kho bhante
samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ asammukhā karoti dhammakammaṃ
nu kho taṃ bhante vinayakammanti . adhammakammaṃ taṃ upāli avinaya-
kammanti . yo nu kho bhante samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ
appaṭipucchā karoti paṭiññāya karaṇīyaṃ kammaṃ appaṭiññāya
karoti sativinayārahassa amūḷhavinayaṃ deti amūḷhavinayārahassa
tassapāpiyasikākammaṃ karoti tassapāpiyasikākammārahassa
tajjanīyakammaṃ karoti tajjanīyakammārahassa niyassakammaṃ 4-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. āvuso. 3 Ma. āvuso. 4 Yu.
@nissayakammaṃ.
Karoti niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa
paṭisāraṇīyakammaṃ karoti paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ
karoti ukkhepanīyakammārahassa parivāsaṃ deti parivāsārahaṃ mūlāya
paṭikassati mūlāya paṭikassanārahassa mānattaṃ deti mānattārahaṃ
abbheti abbhānārahaṃ upasampādeti dhammakammaṃ nu kho taṃ bhante
vinayakammanti.
{199.1} Adhammakammaṃ taṃ upāli avinayakammaṃ yo kho upāli
samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ asammukhā karoti evaṃ kho
upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro
hoti yo kho upāli samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā
karoti paṭiññāya karaṇīyaṃ kammaṃ appaṭiññāya karoti sativinayārahassa
amūḷhavinayaṃ deti amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti
tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti tajjanīyakammārahassa
niyassakammaṃ karoti niyassakammārahassa pabbājanīyakammaṃ karoti
pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti paṭisāraṇīya-
kammārahassa ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa
parivāsaṃ deti parivāsārahaṃ mūlāya paṭikassati mūlāya paṭikassanārahassa
mānattaṃ deti mānattārahaṃ abbheti abbhānārahaṃ upasampādeti
evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho
sātisāro hotīti.
The Pali Tipitaka in Roman Character Volume 5 page 270-271.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=199&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=199&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=199
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com