ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [199]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  āyasmā  upāli  bhagavantaṃ  etadavoca  yo  nu  kho bhante
samaggo   saṅgho   sammukhākaraṇīyaṃ   kammaṃ   asammukhā   karoti   dhammakammaṃ
nu   kho   taṃ   bhante  vinayakammanti  .  adhammakammaṃ  taṃ  upāli  avinaya-
kammanti  .  yo  nu  kho  bhante  samaggo  saṅgho  paṭipucchākaraṇīyaṃ kammaṃ
appaṭipucchā     karoti     paṭiññāya    karaṇīyaṃ    kammaṃ    appaṭiññāya
karoti     sativinayārahassa     amūḷhavinayaṃ     deti    amūḷhavinayārahassa
tassapāpiyasikākammaṃ          karoti          tassapāpiyasikākammārahassa
tajjanīyakammaṃ      karoti     tajjanīyakammārahassa     niyassakammaṃ     4-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. āvuso. 3 Ma. āvuso. 4 Yu.
@nissayakammaṃ.
Karoti   niyassakammārahassa   pabbājanīyakammaṃ  karoti  pabbājanīyakammārahassa
paṭisāraṇīyakammaṃ      karoti     paṭisāraṇīyakammārahassa     ukkhepanīyakammaṃ
karoti    ukkhepanīyakammārahassa   parivāsaṃ   deti   parivāsārahaṃ   mūlāya
paṭikassati    mūlāya    paṭikassanārahassa    mānattaṃ   deti   mānattārahaṃ
abbheti   abbhānārahaṃ   upasampādeti   dhammakammaṃ   nu   kho  taṃ  bhante
vinayakammanti.
     {199.1}   Adhammakammaṃ   taṃ  upāli  avinayakammaṃ  yo  kho  upāli
samaggo   saṅgho   sammukhākaraṇīyaṃ   kammaṃ   asammukhā   karoti  evaṃ  kho
upāli   adhammakammaṃ   hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro
hoti  yo  kho  upāli  samaggo  saṅgho  paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā
karoti   paṭiññāya   karaṇīyaṃ   kammaṃ   appaṭiññāya  karoti  sativinayārahassa
amūḷhavinayaṃ    deti    amūḷhavinayārahassa    tassapāpiyasikākammaṃ    karoti
tassapāpiyasikākammārahassa    tajjanīyakammaṃ    karoti    tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa    pabbājanīyakammaṃ    karoti
pabbājanīyakammārahassa      paṭisāraṇīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa
parivāsaṃ   deti   parivāsārahaṃ  mūlāya  paṭikassati  mūlāya  paṭikassanārahassa
mānattaṃ    deti    mānattārahaṃ   abbheti   abbhānārahaṃ   upasampādeti
evaṃ   kho   upāli  adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho
sātisāro hotīti.



             The Pali Tipitaka in Roman Character Volume 5 page 270-271. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=199&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=199&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=199              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :