[200] Yo nu kho bhante samaggo saṅgho sammukhākaraṇīyaṃ
kammaṃ sammukhā karoti dhammakammaṃ nu kho taṃ bhante vinayakammanti .
Dhammakammaṃ taṃ upāli vinayakammanti . yo nu kho bhante samaggo
saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti paṭiññāya
karaṇīyaṃ kammaṃ paṭiññāya karoti sativinayārahassa sativinayaṃ deti
amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikākammārahassa
tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa tajjanīyakammaṃ
karoti niyassakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa
pabbājanīyakammaṃ karoti paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ
karoti ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti
parivāsārahassa parivāsaṃ deti mūlāya paṭikassanārahaṃ mūlāya paṭikassati
mānattārahassa mānattaṃ deti abbhānārahaṃ abbheti upasampadārahaṃ
upasampādeti dhammakammaṃ nu kho taṃ bhante vinayakammanti.
{200.1} Dhammakammaṃ taṃ upāli vinayakammaṃ yo kho upāli samaggo
saṅgho sammukhākaraṇīyaṃ kammaṃ sammukhā karoti evaṃ kho upāli dhammakammaṃ
hoti vinayakammaṃ evañca pana saṅgho anatisāro hoti yo kho upāli
samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti paṭiññāya
karaṇīyaṃ kammaṃ paṭiññāya karoti sativinayārahassa sativinayaṃ deti
amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikā-
kammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa
Tajjanīyakammaṃ karoti niyassakammārahassa niyassakammaṃ karoti
pabbājanīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīya-
kammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa
ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya
paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa mānattaṃ deti
abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti evaṃ kho upāli
dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti.
The Pali Tipitaka in Roman Character Volume 5 page 272-273.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=200&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=200&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=200&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=200&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=200
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com