ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [201]   Yo   nu   kho  bhante  samaggo  saṅgho  sativinayārahassa
amūḷhavinayaṃ    deti    amūḷhavinayārahassa    sativinayaṃ    deti   dhammakammaṃ
nu    kho    taṃ   bhante   vinayakammanti   .   adhammakammaṃ   taṃ   upāli
avinayakammanti  .  yo  nu  kho  bhante  samaggo  saṅgho amūḷhavinayārahassa
tassapāpiyasikākammaṃ          karoti          tassapāpiyasikākammārahassa
amūḷhavinayaṃ    deti    tassapāpiyasikākammārahassa    tajjanīyakammaṃ   karoti
tajjanīyakammārahassa    tassapāpiyasikākammaṃ    karoti    tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa     tajjanīyakammaṃ     karoti
niyassakammārahassa     pabbājanīyakammaṃ     karoti    pabbājanīyakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    paṭisāraṇīyakammaṃ   karoti
paṭisāraṇīyakammārahassa    pabbājanīyakammaṃ    karoti   paṭisāraṇīyakammārahassa
ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa     paṭisāraṇīyakammaṃ
karoti     ukkhepanīyakammārahassa     parivāsaṃ    deti    parivāsārahassa
Ukkhepanīyakammaṃ    karoti    parivāsārahaṃ    mūlāya    paṭikassati   mūlāya
paṭikassanārahassa      parivāsaṃ     deti     mūlāya     paṭikassanārahassa
mānattaṃ     deti    mānattārahaṃ    mūlāya    paṭikassati    mānattārahaṃ
abbheti   abbhānārahassa   mānattaṃ   deti   abbhānārahaṃ   upasampādeti
upasampadārahaṃ   abbheti   dhammakammaṃ  nu  kho  taṃ  bhante  vinayakammanti .
Adhammakammaṃ taṃ upāli avinayakammaṃ.
     {201.1}   Yo   kho   upāli   samaggo  saṅgho  sativinayārahassa
amūḷhavinayaṃ     deti     amūḷhavinayārahassa    sativinayaṃ    deti    evaṃ
kho   upāli   adhammakammaṃ   hoti   avinayakammaṃ   evañca   pana   saṅgho
sātisāro hoti.
     {201.2}   Yo   kho  upāli  samaggo  saṅgho  amūḷhavinayārahassa
tassapāpiyasikākammaṃ     karoti    tassapāpiyasikākammārahassa    amūḷhavinayaṃ
deti    tassapāpiyasikākammārahassa    tajjanīyakammaṃ    karoti    tajjanīya-
kammārahassa      tassapāpiyasikākammaṃ     karoti     tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa     tajjanīyakammaṃ     karoti
niyassakammārahassa     pabbājanīyakammaṃ     karoti    pabbājanīyakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    paṭisāraṇīyakammaṃ   karoti
paṭisāraṇīyakammārahassa      pabbājanīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa
paṭisāraṇīyakammaṃ       karoti       ukkhepanīyakammārahassa       parivāsaṃ
deti     parivāsārahassa     ukkhepanīyakammaṃ     karoti     parivāsārahaṃ
mūlāya          paṭikassati          mūlāya          paṭikassanārahassa
Parivāsaṃ   deti   mūlāya   paṭikassanārahassa   mānattaṃ  deti  mānattārahaṃ
mūlāya    paṭikassati    mānattārahaṃ   abbheti   abbhānārahassa   mānattaṃ
deti    abbhānārahaṃ    upasampādeti    upasampadārahaṃ   abbheti   evaṃ
kho   upāli   adhammakammaṃ   hoti   avinayakammaṃ  .  evañca  pana  saṅgho
sātisāro hotīti.



             The Pali Tipitaka in Roman Character Volume 5 page 273-275. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=201&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=201&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=201&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=201&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=201              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :