ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [242]   Tena   kho  pana  samayena  bhikkhū  saṅghamajjhe  bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi  vitudantā  viharanti .
Te   na   sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  .  athakho  aññataro  bhikkhu
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   so  bhikkhu  bhagavantaṃ
etadavoca   idha   bhante   bhikkhū   saṅghamajjhe   bhaṇḍanajātā  kalahajātā
vivādāpannā    aññamaññaṃ    mukhasattīhi   vitudantā   viharanti   te   na
sakkonti   taṃ   adhikaraṇaṃ   vūpasametuṃ   sādhu   bhante  bhagavā  yena  te
bhikkhū   tenupasaṅkamatu   anukampaṃ   upādāyāti   .   adhivāsesi   bhagavā
tuṇhībhāvena    .   athakho   bhagavā   yena   te   bhikkhū   tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  nisajja  kho  bhagavā te bhikkhū
etadavoca   alaṃ   bhikkhave   mā   bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā
vivādanti   .   evaṃ   vutte   aññataro   adhammavādī   bhikkhu  bhagavantaṃ
etadavoca    āgametu    bhante    bhagavā    dhammasāmī   appossukko
bhante    bhagavā    diṭṭhadhammasukhavihāraṃ    anuyutto   viharatu   mayametena
@Footnote: 1 Ma. adhammiyāyamāne.

--------------------------------------------------------------------------------------------- page322.

Bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti . Dutiyampi kho bhagavā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti . dutiyampi kho so adhammavādī bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammasāmī appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.


             The Pali Tipitaka in Roman Character Volume 5 page 321-322. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=242&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=242&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=242&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=242&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=242              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :