ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [243]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ   bhikkhave
bārāṇasiyaṃ   brahmadatto   nāma   kāsīrājā   ahosi  aḍḍho  mahaddhano
mahābhogo  mahabbalo  mahāvāhano  mahāvijito  paripuṇṇakosakoṭṭhāgāro.
Dīghīti    nāma   kosalarājā   ahosi   daliddo   appadhano   appabhogo
appabalo    appavāhano    appavijito    aparipuṇṇakosakoṭṭhāgāro  .
Athakho     bhikkhave     brahmadatto    kāsīrājā    caturaṅginiṃ    senaṃ
sannayhitvā    dīghītiṃ    kosalarājānaṃ   abbhuyyāsi   .   assosi   kho
bhikkhave   dīghīti   kosalarājā   brahmadatto   kira  kāsīrājā  caturaṅginiṃ
senaṃ   sannayhitvā  maṃ  1-  abbhuyyātoti  .  athakho  bhikkhave  dīghītissa
kosalarañño    etadahosi    brahmadatto    kho    kāsīrājā   aḍḍho
mahaddhano      mahābhogo     mahabbalo     mahāvāhano     mahāvijito
paripuṇṇakosakoṭṭhāgāro   ahaṃ   panamhi   daliddo   appadhano  appabhogo
appabalo      appavāhano     appavijito     aparipuṇṇakosakoṭṭhāgāro
@Footnote: 1 Sī. Yu. mama. Ma. mamaṃ.
Nāhaṃ    paṭibalo    brahmadattena    kāsīraññā    ekasaṅghātaṃpi   sahituṃ
yannūnāhaṃ paṭikacceva 1- nagaramhā nippateyyanti.
     {243.1}   Athakho   bhikkhave  dīghīti  kosalarājā  mahesiṃ  ādāya
paṭikacceva    nagaramhā    nippati   .   athakho   bhikkhave   brahmadatto
kāsīrājā    dīghītissa    kosalarañño    balañca    vāhanañca   janapadañca
kosañca   koṭṭhāgārañca   abhivijiya  ajjhāvasati  2-  .  athakho  bhikkhave
dīghīti    kosalarājā   sapajāpatiko   yena   bārāṇasī   tena   pakkāmi
anupubbena   yena   bārāṇasī   tadavasari   .  tatra  sudaṃ  bhikkhave  dīghīti
kosalarājā     sapajāpatiko     bārāṇasiyaṃ    aññatarasmiṃ    paccantime
okāse     kumbhakāranivesane    aññātakavesena    paribbājakacchannena
paṭivasati.
     {243.2}    Athakho    bhikkhave   dīghītissa   kosalarañño   mahesī
nacirasseva  gabbhinī  ahosi  .  tassā evarūpo dohaḷo [3]- hoti icchati
suriyassa  uggamanakāle  caturaṅginiṃ  senaṃ  sannaddhaṃ vammikaṃ 4- subhūmiyaṃ 5- ṭhitaṃ
passituṃ  khaggānañca  dhovanaṃ  pātuṃ  .  athakho  bhikkhave dīghītissa kosalarañño
mahesī   dīghītiṃ   kosalarājānaṃ   etadavoca  gabbhinimhi  deva  tassā  me
evarūpo   dohaḷo  uppanno  icchāmi  suriyassa  uggamanakāle  caturaṅginiṃ
senaṃ   sannaddhaṃ   vammikaṃ   subhūmiyaṃ   5-  ṭhitaṃ  passituṃ  khaggānañca  dhovanaṃ
pātunti  .  kuto  devi  amhākaṃ  duggatānaṃ  caturaṅginī  senā  sannaddhā
vammikā  subhūmiyaṃ  5-  ṭhitā  khaggānañca  dhovananti  6- . Sacāhaṃ deva na
labhissāmi   marissāmīti   .   tena   kho   pana   bhikkhave  7-  samayena
@Footnote: 1 Sī. Yu. paṭigacceva. 2 Sī. ajjhāvasi. 3 Ma. uppanno. 4 Sī. vammitaṃ.
@5 Ma. subhūme. 6 Ma. dhovanaṃ pātunti. 7 Ma. ayaṃ pāṭho natthi.
Brahmadattassa      kāsīrañño     purohito     brāhmaṇo     dīghītissa
kosalarañño   sahāyo   hoti   .   athakho  bhikkhave  dīghīti  kosalarājā
yena   brahmadattassa   kāsīrañño   purohito   brāhmaṇo   tenupasaṅkami
upasaṅkamitvā     brahmadattassa     kāsīrañño     purohitaṃ    brāhmaṇaṃ
etadavoca  sakhī  te  samma  gabbhinī  tassā  evarūpo  dohaḷo  uppanno
icchati    suriyassa   uggamanakāle   caturaṅginiṃ   senaṃ   sannaddhaṃ   vammikaṃ
subhūmiyaṃ   ṭhitaṃ   passituṃ   khaggānañca   dhovanaṃ   pātunti  .  tenahi  deva
mayaṃpi deviṃ passāmāti.
     {243.3}   Athakho   bhikkhave  dīghītissa  kosalarañño  mahesī  yena
brahmadattassa    kāsīrañño    purohito   brāhmaṇo   tenupasaṅkami  .
Addasā     kho    bhikkhave    brahmadattassa    kāsīrañño    purohito
brāhmaṇo    dīghītissa   kosalarañño   mahesiṃ   dūrato   va   āgacchantiṃ
disvāna     uṭṭhāyāsanā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā    yena
dīghītissa     kosalarañño     mahesī    tenañjalimpaṇāmetvā    tikkhattuṃ
udānaṃ    udānesi   kosalarājā   vata   bho   kucchigato   kosalarājā
vata   bho   kucchigatoti   avimanā   1-   devi   hohi  lacchasi  suriyassa
uggamanakāle    caturaṅginiṃ    senaṃ    sannaddhaṃ    vammikaṃ   subhūmiyaṃ   ṭhitaṃ
passituṃ   khaggānañca   dhovanaṃ  pātunti  .  athakho  bhikkhave  brahmadattassa
kāsīrañño    purohito    brāhmaṇo   yena   brahmadatto   kāsīrājā
tenupasaṅkami    upasaṅkamitvā    brahmadattaṃ    kāsīrājānaṃ    etadavoca
tathā    deva    nimittāni    dissanti   sve   suriyassa   uggamanakāle
@Footnote: 1 Ma. attamanā.
Caturaṅginī   senā   sannaddhā   vammikā   subhūmiyaṃ   tiṭṭhatu   khaggā   ca
dhoviyantūti   .   athakho   bhikkhave   brahmadatto   kāsīrājā   manusse
āṇāpesi  yathā  bhaṇe  purohito  brāhmaṇo  āha  tathā  karothāti .
Alabhi  kho  bhikkhave  dīghītissa  kosalarañño  mahesī  suriyassa  uggamanakāle
caturaṅginiṃ   senaṃ   sannaddhaṃ   vammikaṃ   subhūmiyaṃ   ṭhitaṃ   passituṃ  khaggānañca
dhovanaṃ pātuṃ.
     {243.4}    Athakho    bhikkhave   dīghītissa   kosalarañño   mahesī
tassa   gabbhassa   paripākamanvāya   puttaṃ   vijāyi   .   tassa   dīghāvūti
nāmaṃ   akaṃsu   .   athakho  bhikkhave  dīghāvu  kumāro  nacirasseva  viññutaṃ
pāpuṇi   .   athakho   bhikkhave   dīghītissa   kosalarañño  etadahosi  ayaṃ
kho   brahmadatto   kāsīrājā   bahuno   amhākaṃ   anatthassa   kārako
iminā    amhākaṃ    balañca    vāhanañca    janapado   ca   koso   ca
koṭṭhāgārañca   acchinnaṃ   sacāyaṃ   amhe   jānissati  sabbe  va  tayo
ghātāpessati   yannūnāhaṃ   dīghāvuṃ   kumāraṃ   bahinagare   vāseyyanti .
Athakho  bhikkhave  dīghīti  kosalarājā  dīghāvuṃ  kumāraṃ  bahinagare  vāsesi.
Athakho   bhikkhave   dīghāvu   kumāro   bahinagare   paṭivasanto  nacirasseva
sabbasippāni sikkhi.



             The Pali Tipitaka in Roman Character Volume 5 page 322-325. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=243&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=243&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=243              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :