[260] Saṅghassa kiccesu ca mantanāsu ca
atthesu jātesu vinicchayesu ca
kathampakārodha naro mahatthiko
bhikkhu kathaṃ hotidha paggahārahoti.
Anānuvajjo paṭhamena sīlato
avekkhitācārasusaṃvutindriyo
paccatthikā nopavadanti dhammato
na hissa taṃ hoti vadeyyu yena naṃ 1-.
So tādiso sīlavisuddhiyā ṭhito
visārado hoti visayha bhāsati
nacchambhati parisagato na vedhati
atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ
tatheva pañhaṃ parisāsu pucchito
na cāpi 2- pajjhāyati na maṅku hoti.
So kālāgataṃ byākaraṇārahaṃ vaco
rañjeti viññūparisaṃ vicakkhaṇo
sagāravo vuḍḍhataresu bhikkhusu
ācerakamhi 3- ca sake visārado
alaṃ pametuṃ paguṇo kathetave
paccatthikānañca viraddhikovido 4-
@Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.
Paccatthikā yena vajanti niggahaṃ
mahājano paññāpanañca 1- gacchati
sakañca ādāyamayaṃ na riñcati
veyyākaraṃ 2- pañhamanūpaghātikaṃ
dūteyyakammesu alaṃ samuggaho
saṅghassa kiccesu ca āhunaṃ yathā
karaṃvaco bhikkhugaṇena pesito
ahaṃ karomīti na tena maññati
āpajjati yāvatakesu vatthusu
āpattiyā hoti yathā ca vuṭṭhiti 3-
ete vibhaṅgā ubhayassa sāgatā 4-
āpattivuṭṭhānapadassa kovido
nissāraṇaṃ gacchati yāni cācaraṃ
nissārito hoti yathā ca vatthunā 5-
osāraṇaṃ taṃvusitassa jantuno
etaṃpi jānāti vibhaṅgakovido
sagāravo vuḍḍhataresu bhikkhusu
navesu theresu ca majjhimesu ca
mahājanassatthacarodha paṇḍito
so tādiso bhikkhu idha paggahārahoti.
@Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ.
@Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.
Kosambikkhandhakaṃ dasamaṃ 1-.
---------
The Pali Tipitaka in Roman Character Volume 5 page 354-356.
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=260&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=260&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=260&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=260&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=260
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com