ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page90.

[71] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. {71.1} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi ke nu kho te ānanda pāṭaligāme nagaraṃ māpentīti . sunīdhavassakārā bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyāti . Seyyathāpi nāma 1- ānanda devehi tāvatiṃsehi saddhiṃ mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya idhāhaṃ ānanda rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ @Footnote: 1 Ma. Yu. nāmasaddo natthi.

--------------------------------------------------------------------------------------------- page91.

Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ yāvatā ānanda ariyānaṃ āyatanaṃ yāvatā vaṇijjapatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ pāṭaliputtassa kho ānanda tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedāti.


             The Pali Tipitaka in Roman Character Volume 5 page 90-91. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=71&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=71&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=71&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=71&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4006              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4006              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :