ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [72]   Atha   kho   sunīdhavassakārā  magadhamahāmattā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhavaṃ   gotamo   ajjatanāya   1-  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti .
Adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho  sunīdhavassakārā magadhamahāmattā
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā 2- pakkamiṃsu.
     {72.1}   Athakho   sunīdhavassakārā   magadhamahāmattā  [3]-  paṇītaṃ
khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesuṃ   kālo
bho  gotama  niṭṭhitaṃ  bhattanti  .  athakho  bhagavā  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya  yena  sunīdhavassakārānaṃ  magadhamahāmattānaṃ  parivesanā  4-
tenupasaṅkami     upasaṅkamitvā    paññatte    āsane    nisīdi    saddhiṃ
@Footnote: 1 Po. ajjasvātanāya. Ma. svātanāya. 2 Ma. Yu. uṭṭhāyāsanāti pāṭhā na dissanti.
@3 Po. sake nivesane. 4 Po. nivesanāni. Ma. parivesanaṃ.
Bhikkhusaṅghena   .   athakho   sunīdhavassakārā   magadhamahāmattā   buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   bhagavantaṃ   bhuttāviṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinne   kho  sunīdhavassakāre  magadhamahāmatte  bhagavā  imāhi
gāthāhi anumodi



             The Pali Tipitaka in Roman Character Volume 5 page 91-92. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=72&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=72&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=72&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=72&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=72              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4006              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4006              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :