ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [82]   Tena  kho  pana  samayena  jānapadā  manussā  bahuṃ  loṇaṃpi
telaṃpi   taṇḍulaṃpi   khādanīyaṃpi   sakaṭesu   āropetvā  bahārāmakoṭṭhake
sakaṭaparivattaṃ    karitvā    acchanti   yadā   paṭipāṭiṃ   labhissāma   tadā
bhattaṃ   karissāmāti   .   mahā   ca  megho  uggato  hoti  .  athakho
te    manussā   yenāyasmā   ānando   tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmantaṃ    ānandaṃ    etadavocuṃ    idha    bhante    ānanda   bahuṃ
loṇaṃpi     telaṃpi     taṇḍulaṃpi     khādanīyaṃpi     sakaṭesu    āropitā
tiṭṭhanti   mahā   ca   megho   uggato   kathaṃ  nu  kho  bhante  ānanda
paṭipajjitabbanti.
     {82.1}  Athakho  āyasmā ānando bhagavato etamatthaṃ ārocesi.
Tenahi   ānanda  saṅgho  paccantimaṃ  vihāraṃ  kappiyabhūmiṃ  sammannitvā  tattha
vāsetu  yaṃ  saṅgho  ākaṅkhati  vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ
vā  guhaṃ  vā  .  evañca  pana bhikkhave sammannitabbo. Byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {82.2}   suṇātu   me   bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya. Esā ñatti.
     {82.3}  Suṇātu me bhante saṅgho saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ

--------------------------------------------------------------------------------------------- page110.

Sammannati . yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammati so tuṇhassa yassa nakkhamati so bhāseyya . Sammato saṅghena itthannāmo vihāro kappiyabhūmi . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {82.4} Tena kho pana samayena manussā tattheva sammatikāya 1- kappiyabhūmiyā yāguyo pacanti bhattāni pacanti sūpāni sappādenti maṃsāni koṭṭenti kaṭṭhāni phālenti uccāsaddaṃ mahāsaddaṃ karonti . Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddoti . Etarahi bhante manussā tattheva sammatikāya 2- kappiyabhūmiyā yāguyo pacanti bhattāni pacanti sūpāni sampādenti maṃsāni koṭṭenti kaṭṭhāni phālenti so eso bhagavā uccāsaddo mahāsaddo kākoravasaddoti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave sammatikā 3- kappiyabhūmi paribhuñjitabbā yo paribhuñjeyya āpatti dukkaṭassa anujānāmi bhikkhave tisso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatikanti. {82.5} Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āhariyanti . tāni bhikkhū bahi vāsenti 4-. @Footnote: 1 Po. sammatāya. Sī. Ma. Yu. sammutiyā. 3 Po. sammatā. Sī. sammutikā. @Ma. Yu. sammutī. 4 Ma. vā ṭhapenti. Yu. ṭhapenti.

--------------------------------------------------------------------------------------------- page111.

Ukkapiṇḍakāpi khādanti corāpi haranti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sammatikaṃ 1- kappiyabhūmiṃ paribhuñjituṃ. Anujānāmi bhikkhave catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatikaṃ sammatikanti.


             The Pali Tipitaka in Roman Character Volume 5 page 109-111. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=82&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=82&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=82&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=82&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4066              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4066              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :