ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [83]  Tena  kho  pana  samayena bhaddiye nagare 2- meṇḍako gahapati
paṭivasati   .   tassa   evarūpo   iddhānubhāvo   hoti  sīsaṃ  nahāyitvā
dhaññāgāraṃ   sammajjāpetvā   bahidvāre   3-   nisīdati  .  antalikkhā
dhaññassa  dhārā  opatitvā  dhaññāgāraṃ  pūreti  4- . Bhariyāya evarūpo
iddhānubhāvo   hoti   ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca
sūpagiñjarakaṃ   5-   dāsakammakaraporisaṃ  bhattena  parivisati  .  na  tāva  taṃ
khīyati   yāva   sā   na   vuṭṭhāti  .  puttassa  evarūpo  iddhānubhāvo
hoti     ekaṃyeva     sahassatthavikaṃ    gahetvā    dāsakammakaraporisassa
chammāsikaṃ vetanaṃ 6- deti. Na tāva taṃ khīyati yāvassa hatthagatā.
     {83.1}  Suṇisāya  evarūpo  iddhānubhāvo hoti ekaṃyeva catudoṇikaṃ
piṭakaṃ   upanisīditvā   dāsakammakaraporisassa   chammāsikaṃ   bhattaṃ   deti .
Na   tāva   taṃ   khīyati   yāva  sā  na  vuṭṭhāti  .  dāsassa  evarūpo
iddhānubhāvo   hoti   ekena   naṅgalena   kasantassa   satta   sītāyo
gacchanti   .   assosi   kho   rājā   māgadho   seniyo   bimbisāro
@Footnote: 1 Po. sammatiṃ. Sī. sammutikaṃ. Ma. Yu. sammutiṃ. 2 Po. Ma. Yu. bhaddiyanagare.
@3 Sī. pavāre. 4 Po. pūrenti. sabbattha īdismeva dissati. 5 Po.
@sūpabhiñjarakaṃ. Ma. sūpabhiñjanakaṃ. Yu. sūpavyañjanakaṃ. 6 Po. Ma. vettanaṃ.

--------------------------------------------------------------------------------------------- page112.

Amhākaṃ kira vijite bhaddiye nagare meṇḍako gahapati paṭivasati tassa evarūpo iddhānubhāvo [1]- sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti bhariyāya 2- evarūpo iddhānubhāvo ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpagiñjarakaṃ dāsakammakaraporisaṃ bhattena parivisati na tāva taṃ khīyati yāva sā na vuṭṭhāti puttassa evarūpo iddhānubhāvo ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa chammāsikaṃ vetanaṃ deti na tāva taṃ khīyati yāvassa hatthagatā suṇisāya evarūpo iddhānubhāvo ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chammāsikaṃ bhattaṃ deti na tāva taṃ khīyati yāva sā na vuṭṭhāti dāsassa evarūpo iddhānubhāvo ekena naṅgalena kasantassa satta sītāyo gacchantīti. {83.2} Athakho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi amhākaṃ kira bhaṇe vijite bhaddiye nagare meṇḍako gahapati paṭivasati tassa evarūpo iddhānubhāvo sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti .pe. dāsassa evarūpo iddhānubhāvo ekena naṅgalena kasantassa satta sītāyo gacchanti gaccha bhaṇe jānāhi yathā mayā sāmaṃ diṭṭho evaṃ tava diṭṭho bhavissatīti. Evaṃ @Footnote: 1 Po. hoti. 2 Po. bhariyāyapissa.

--------------------------------------------------------------------------------------------- page113.

Devāti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi anupubbena yena bhaddiyaṃ yena meṇḍako gahapati tenupasaṅkami upasaṅkamitvā meṇḍakaṃ gahapatiṃ etadavoca ahañhi gahapati raññā āṇatto amhākaṃ kira bhaṇe vijite bhaddiye nagare meṇḍako gahapati paṭivasati tassa evarūpo iddhānubhāvo sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti .pe. dāsassa evarūpo iddhānubhāvo ekena naṅgalena kasantassa satta sītāyo gacchanti gaccha bhaṇe jānāhi yathā mayā sāmaṃ diṭṭho evaṃ tava diṭṭho bhavissatīti passāma te gahapati iddhānubhāvanti. {83.3} Athakho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdi . Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi . diṭṭho te gahapati iddhānubhāvo bhariyāya te iddhānubhāvaṃ passāmāti . athakho meṇḍako gahapati bhariyaṃ āṇāpesi tenahi caturaṅginiṃ senaṃ bhattena parivisāti . Athakho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpagiñjarakaṃ caturaṅginiṃ senaṃ bhattena parivisi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti. Diṭṭho te gahapati bhariyāya iddhānubhāvo puttassa te iddhānubhāvaṃ

--------------------------------------------------------------------------------------------- page114.

Passāmāti . athakho meṇḍako gahapati puttaṃ āṇāpesi tenahi [1]- caturaṅginiyā senāya chammāsikaṃ vetanaṃ dehīti . athakho meṇḍakassa gahapatissa putto ekaṃyeva sahassatthavikaṃ gahetvā caturaṅginiyā senāya chammāsikaṃ vetanaṃ adāsi . na tāva taṃ khīyati yāvassa hatthagatā. Diṭṭho te gahapati puttassa iddhānubhāvo suṇisāya te iddhānubhāvaṃ passāmāti. {83.4} Athakho meṇḍako gahapati suṇisaṃ āṇāpesi tenahi caturaṅginiyā senāya chammāsikaṃ bhattaṃ dehīti . athakho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chammāsikaṃ bhattaṃ adāsi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti. Diṭṭho te gahapati suṇisāya iddhānubhāvo dāsassa te iddhānubhāvaṃ passāmāti . mayhaṃ kho sāmi dāsassa iddhānubhāvo khette passitabboti . alaṃ gahapati diṭṭho te dāsassapi iddhānubhāvoti . Athakho so mahāmatto 2- caturaṅginiyā senāya punadeva rājagahaṃ paccāgacchi yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi.


             The Pali Tipitaka in Roman Character Volume 5 page 111-114. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=83&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=83&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=83&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=83&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=83              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :