[174] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena kho pana samayena āyasmā channo āpattiṃ āpajjitvā
na icchati āpattiṃ passituṃ . ye te bhikkhū appicchā .pe. te
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo
āpattiṃ āpajjitvā na icchissati āpattiṃ passitunti .
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
[175] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
Sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave channo
bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitunti . saccaṃ
bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ .pe. kathaṃ hi
nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na icchissati
āpattiṃ passituṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe.
Vigarahitvā .pe. dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi
bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ
karotu asambhogaṃ saṅghena . evañca pana bhikkhave kātabbaṃ .
Paṭhamaṃ channo bhikkhu codetabbo codetvā sāretabbo sāretvā
āpatti āropetabbā āpattiṃ āropetvā byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
{175.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ
āpajjitvā na icchati āpattiṃ passituṃ . yadi saṅghassa pattakallaṃ
saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ
kareyya asambhogaṃ saṅghena. Esā ñatti.
{175.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ
āpajjitvā na icchati āpattiṃ passituṃ . saṅgho channassa bhikkhuno
āpattiyā adassane ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena .
Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane
ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena so tuṇhassa yassa
nakkhamati so bhāseyya.
{175.3} Dutiyampi etamatthaṃ vadāmi .pe.
Tatiyampi etamatthaṃ 1- vadāmi . suṇātu me bhante saṅgho ayaṃ channo
bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ . saṅgho
channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti
asambhogaṃ saṅghena . yassāyasmato khamati channassa bhikkhuno
āpattiyā adassane ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena
so tuṇhassa yassa nakkhamati so bhāseyya.
{175.4} Kataṃ saṅghena channassa bhikkhuno āpattiyā adassane
ukkhepanīyakammaṃ asambhogaṃ saṅghena khamati saṅghassa tasmā tuṇhī .
Evametaṃ dhārayāmīti.
{175.5} Āvāsaparamparañca bhikkhave saṃsatha channo bhikkhu saṅghena 1-
āpattiyā adassane ukkhepanīyakammakato asambhogaṃ saṅghenāti.
The Pali Tipitaka in Roman Character Volume 6 page 75-77.
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=174&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=174&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=174&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=174&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=174
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5742
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5742
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com