[319] Paṇḍukalohitakā bhikkhū sayaṃ bhaṇḍanakārakā
tādise upasaṅkamma ussāhiṃsu ca bhaṇḍane
anuppannāni 2- jāyanti uppannānipi vaḍḍhare
appicchā pesalā bhikkhū ujjhāyanti parīsato 3-
saddhammaṭṭhitiko buddho sayambhū aggapuggalo
āṇāpesi tajjanīyaṃ kammaṃ sāvatthiyaṃ jino.
@Footnote: 1 Po. paṭippassambhitaṃ. 2 Ma. Yu. anuppannāpi. 3 Ma. padassato. Yu. padassako.
Asammukhāppaṭipucchā appaṭiññāya katañca yaṃ
anāpatti adesane desitāya katañca yaṃ
acodetvā asāretvā anāropetvā ca yaṃ kataṃ
asammukhā adhammena vaggenāpi ca yaṃ kataṃ 1-
appaṭipucchā adhammena vaggenāpi ca yaṃ kataṃ 2-
appaṭiññāya adhammena vaggenāpi ca yaṃ kataṃ 3-
anāpattiyā adhammena vaggenāpi ca yaṃ kataṃ 4-
adesanāgāminiyā adhammavaggameva ca
desitāya adhammena vaggenāpi tatheva ca
acodetvā adhammena vaggenāpi tatheva ca
asāretvā adhammena vaggenāpi tatheva ca
anāropetvā adhammena vaggenāpi tatheva ca
kaṇhavāranayeneva sukkavāraṃ vijāniyā 5-.
Saṅgho ākaṅkhamāno va 6- yassa tajjanīyaṃ kare
bhaṇḍanaṃ bālo saṃsaṭṭho adhisīle ajjhācare
atidiṭṭhiyā vipannassa saṅgho tajjaniyaṃ kare.
@Footnote: 1 Ma. Yu. vaggena cāpi yaṃ kataṃ . 2-3-4 Ma. Yu. puna vaggena yaṃ kataṃ.
@5 Ma. Yu. sukkavāraṃpi jāniyaṃ . 6 Ma. Yu. ca.
Buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati.
Tiṇṇannampi ca bhikkhūnaṃ saṅgho tajjaniyaṃ kare
bhaṇḍanakārako eko bālo saṃsagganissito.
Adhisīle ajjhācāre tatheva atidiṭṭhiyā
buddhadhammassa saṅghassa avaṇṇaṃ yo ca bhāsati.
Tajjanīyakammakato evaṃ sammānuvattanā
upasampadā nissayo sāmaṇeraupaṭṭhanā
bhikkhunovādakasammato 1- na kare tajjanīkato
nāpajje tañca āpattiṃ tādisañca tato paraṃ
kammañca kammike ceva 2- na garahe tathāvidho
uposathaṃ pavāraṇaṃ pakatattassa naṭṭhape
na 3- savacanīyaṃ anuvādo 4- okāso codanena ca
sāraṇaṃ sampayogañca na kareyya tathāvidho.
Upasampadā nissayo sāmaṇeraupaṭṭhanā
ovādakasammatenāpi pañcahaṅgehi sammati 5-.
Tañcāpajjati āpattiṃ 6- tādisañca tato paraṃ
kammañca kammike cāpi garahanto na sammati.
@Footnote: 1 Ma. Yu. ovādasammatenāpi . 2 Ma. Yu. cāpi . 3 Ma. Yu. nasaddo na dissati.
@4 Ma. Yu. savacanianuvādo . 5 Yu. pañcaaṅgo na sammati. Ma. pañcaaṅgehi na sammati.
@6 Yu. taṃ āpajjatāpattiñca.
Uposathaṃ pavāraṇaṃ savacanīyānuvādo 1-
okāso codanañceva sāraṇā sampayojanā
imehaṭṭhaṅgehi yo yutto tajjanā nūpasammati.
Kaṇhavāranayeneva sukkavāraṃ vijāniyā.
Bālo āpattibahulo saṃsaṭṭhopi ca seyyaso
niyassakammaṃ sambuddho āṇāpesi mahāmuni.
Kiṭāgirismiṃ dve bhikkhū assajipunabbasukā 2-
anācārampi vividhaṃ ācariṃsu asaññatā
pabbājanīyaṃ sambuddho kammaṃ sāvatthiyaṃ jino.
Macchikāsaṇḍe sudhammo cittassāvāsiko ahu
jātivādena khuṃseti sudhammo cittupāsakaṃ
paṭisāraṇīyaṃ kammaṃ āṇāpesi tathāgato.
Kosambiyaṃ channaṃ bhikkhuṃ nicchantāpatti passituṃ.
Adassane ukkhepituṃ āṇāpesi jinuttamo.
Channo taṃyeva āpattiṃ paṭikātuṃ na icchati
ukkhepanāppaṭikamme āṇāpesi vināyako.
Pāpadiṭṭhi ariṭṭhassa āsi aññāṇanissitā
diṭṭhiappaṭinissagge ukkhepaṃ jinabhāsitaṃ.
Niyassakammaṃ pabbajjaṃ 3- tatheva paṭisāraṇī.
@Footnote: 1 Ma. ...canovādo . 2 Yu. assajipunabbasū . 3 Yu. pabbājaṃ.
Adassanāppaṭikamme anissagge ca diṭṭhiyā
davānācārupaghātī micchāājīvameva ca
pabbājanīyakammamhi atirekapadā ime.
Alābhāvaṇṇā dve pañca dve pañcakātināmakā
paṭisāraṇīyakammamhi atirekapadā ime.
Tajjanīyaṃ niyassañca duve kammāpi sādisā.
Pabbajjā 1- paṭisāri ca dvaṭṭhaūnārittakā 2-
tayo ukkhepanīyakammā 3- sadisā te vibhattito
tajjanīyanayenāpi sesaṃ kammaṃ vijāniyāti.
@Footnote: 1 Yu. pabbājā . 2 Ma. Yu. paṭisāri ca atthi padātirittatā.
@3 Ma. Yu. ukkhepanā kammā.
Pārivāsikakkhandhakaṃ
The Pali Tipitaka in Roman Character Volume 6 page 123-128.
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=319&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=319&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=319&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=319&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=319
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com