ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [335]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
mūlāya   paṭikassanārahā   bhikkhū   sādiyanti  pakatattānaṃ  bhikkhūnaṃ  abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave  mūlāya  paṭikassanārahā
bhikkhū   sādiyissanti   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ  paccuṭṭhānaṃ  .pe.
Nahāne     piṭṭhiparikammaṃ     netaṃ     bhikkhave     appasannānaṃ    vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   mūlāya   paṭikassanārahena   bhikkhunā  sāditabbaṃ  pakatattānaṃ
bhikkhūnaṃ    abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ   yo
sādiyeyya    āpatti    dukkaṭassa   .   anujānāmi   bhikkhave   mūlāya
Paṭikassanārahānaṃ   bhikkhūnaṃ   mithu   yathāvuḍḍhaṃ  abhivādanaṃ  paccuṭṭhānaṃ  .pe.
Nahāne   piṭṭhiparikammaṃ   .  anujānāmi  bhikkhave  mūlāya  paṭikassanārahānaṃ
bhikkhūnaṃ   pañca   yathāvuḍḍhaṃ   uposathaṃ   pavāraṇaṃ   vassikasāṭikaṃ   oṇojanaṃ
bhattañca   .   tenahi   bhikkhave   mūlāya  paṭikassanārahānaṃ  bhikkhūnaṃ  vattaṃ
paññāpessāmi yathā mūlāya paṭikassanārahehi bhikkhūhi vattitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 137-138. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=335&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=335&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=335&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=335&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=335              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :