ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [399]  Evañca  pana  bhikkhave  mūlāya  1-  paṭikassitabbo. Tena
bhikkhave   udāyinā   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ
āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
pañcāhaparivāsaṃ   yāciṃ   .   tassa   me   saṅgho  ekissā  āpattiyā
@Footnote: 1 Ma. Yu. mūlāyāti natthi.
Sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
adāsi  .  sohaṃ  parivasanto  antarā  ekaṃ  āpattiṃ  āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya   sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassanaṃ  yāciṃ .
Taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya     mūlāya    paṭikassi    .    sohaṃ    parivutthaparivāso
mānattāraho   antarā   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ
appaṭicchannaṃ    sohaṃ   bhante   saṅghaṃ   antarā   ekissā   āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.



             The Pali Tipitaka in Roman Character Volume 6 page 181-182. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=399&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=399&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=399&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=399&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=399              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :