[43] Tena kho pana samayena āyasmā seyyasako bālo
hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati
ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā 1- parivāsaṃ
dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā .
Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma āyasmā seyyasako bālo bhavissati abyatto
āpattibahulo anapadāno gihisaṃsaṭṭho viharissati ananulomikehi
@Footnote: 1 Ma. Yu. pakatā.
Gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya
paṭikassantā mānattaṃ dentā abbhentāti . athakho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ.
[44] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave seyyasako
bhikkhu bālo hoti 1- abyatto āpattibahulo anapadāno gihisaṃsaṭṭho
viharati ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā
parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā
abbhentāti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ
bhikkhave tassa moghapurisassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma so bhikkhave moghapuriso bālo
bhavissati abyatto āpattibahulo anapadāno gihisaṃsaṭṭho
viharissati ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā
parivāsaṃ dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā
netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
tenahi bhikkhave saṅgho seyyasakassa bhikkhuno niyassakammaṃ karotu
nissāya te vatthabbanti . evañca pana bhikkhave kātabbaṃ .
Paṭhamaṃ seyyasako bhikkhu codetabbo codetvā sāretabbo
sāretvā āpatti āropetabbā āpattiṃ āropetvā byattena
@Footnote: 1 Ma. ayaṃ pāṭho na dissati.
Bhikkhunā paṭibalena saṅgho ñāpetabbo
{44.1} suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu bālo
hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati
ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ
dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā . yadi
saṅghassa pattakallaṃ saṅgho seyyasakassa bhikkhuno niyassakammaṃ
kareyya nissāya te vatthabbanti. Esā ñatti.
{44.2} Suṇātu me bhante saṅgho ayaṃ seyyasako bhikkhu bālo
hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati
ananulomikehi gihisaṃsaggehi apissu bhikkhū pakatattā parivāsaṃ
dentā mūlāya paṭikassantā mānattaṃ dentā abbhentā .
Saṅgho seyyasakassa bhikkhuno niyassakammaṃ karoti nissāya te
vatthabbanti . yassāyasmato khamati seyyasakassa bhikkhuno
niyassakammassa karaṇaṃ nissāya te vatthabbanti so tuṇhassa
yassa nakkhamati so bhāseyya.
{44.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante
saṅgho ayaṃ seyyasako bhikkhu bālo hoti abyatto āpattibahulo
anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi
apissu bhikkhū pakatattā parivāsaṃ dentā mūlāya paṭikassantā
mānattaṃ dentā abbhentā . saṅgho seyyasakassa bhikkhuno
niyassakammaṃ karoti nissāya te vatthabbanti . yassāyasmato
khamati seyyasakassa bhikkhuno niyassakammassa
Karaṇaṃ nissāya te vatthabbanti so tuṇhassa yassa nakkhamati
so bhāseyya.
{44.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante
saṅgho .pe. So tuṇhassa yassa nakkhamati so bhāseyya.
{44.5} Kataṃ saṅghena seyyasakassa bhikkhuno niyassakammaṃ nissāya
te vatthabbanti khamati saṅghassa tasmā tuṇhī . evametaṃ
dhārayāmīti.
[45] Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ
hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi
kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva
hoti avinayakammañca duvūpasantañca.
[46] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā
kataṃ hoti adesanāgāminiyā āpattiyā kataṃ hoti desitāya
āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ
niyassakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca.
[47] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā
kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ
hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
Adhammakammañceva hoti avinayakammañca duvūpasantañca.
[48] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho
bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva hoti
avinayakammañca duvūpasantañca.
[49] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭipucchā
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho
bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva
hoti avinayakammañca duvūpasantañca.
[50] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca appaṭiññāya
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho
bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva
hoti avinayakammañca duvūpasantañca.
[51] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho
bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva
Hoti avinayakammañca duvūpasantañca.
[52] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca adesanāgāminiyā
āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
[53] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca desitāya
āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
[54] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca acodetvā
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho
bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva
hoti avinayakammañca duvūpasantañca.
[55] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca asāretvā
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho
bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ adhammakammañceva
Hoti avinayakammañca duvūpasantañca.
[56] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca āpattiṃ
anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ
hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
adhammakammañceva hoti avinayakammañca duvūpasantañca.
Adhammakamme dvādasakaṃ niṭṭhitaṃ.
[57] Tīhi bhikkhave aṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti
paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti imehi kho bhikkhave
tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca
suvūpasantañca.
[58] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā
kataṃ hoti desanāgāminiyā āpattiyā kataṃ hoti adesitāya
āpattiyā kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ
niyassakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.
[59] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca codetvā
kataṃ hoti sāretvā kataṃ hoti āpattiṃ āropetvā kataṃ
Hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
[60] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ
hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho
bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti
vinayakammañca suvūpasantañca.
[61] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca paṭipucchā kataṃ
hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave
tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva hoti vinayakammañca
suvūpasantañca.
[62] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca paṭiññāya
kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi
kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva
hoti vinayakammañca suvūpasantañca.
[63] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiyā
kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi
Kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva
hoti vinayakammañca suvūpasantañca.
[64] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca desanāgāminiyā
āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva
hoti vinayakammañca suvūpasantañca.
[65] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca adesitāya
āpattiyā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti
imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva
hoti vinayakammañca suvūpasantañca.
[66] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca codetvā
kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi
kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva
hoti vinayakammañca suvūpasantañca.
[67] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca sāretvā
kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi
Kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ dhammakammañceva
hoti vinayakammañca suvūpasantañca.
[68] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiṃ
āropetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ
hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ niyassakammaṃ
dhammakammañceva hoti vinayakammañca suvūpasantañca.
Dhammakamme dvādasakaṃ niṭṭhitaṃ
The Pali Tipitaka in Roman Character Volume 6 page 18-27.
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=43&items=26&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=43&items=26
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=43&items=26&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=43&items=26&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=43
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5710
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5710
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com