ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [446]  Tena  kho  pana  samayena aññataro bhikkhu dve saṅghādisesā
āpattiyo   āpanno  hoti  dvemāsapaṭicchannāyo  .  tassa  etadahosi
ahaṃ  kho  dve  saṅghādisesā  āpattiyo  āpajjiṃ  dvemāsapaṭicchannāyo
yannūnāhaṃ     saṅghaṃ     ekissā     āpattiyā    dvemāsapaṭicchannāya
dvemāsaparivāsaṃ   yāceyyanti   .   so   saṅghaṃ   ekissā  āpattiyā
dvemāsapaṭicchannāya   dvemāsaparivāsaṃ  yāci  .  tassa  saṅgho  ekissā
āpattiyā   dvemāsapaṭicchannāya   dvemāsaparivāsaṃ   adāsi   .   tassa

--------------------------------------------------------------------------------------------- page223.

Parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā devamāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti. {446.1} So bhikkhūnaṃ ārocesi ahaṃ āvuso dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo tassa me etadahosi ahaṃ kho dve saṅghādisesā āpattiyo āpajjiṃ dvemāsapaṭicchannāyo yannūnāhaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya

--------------------------------------------------------------------------------------------- page224.

Dvemāsaparivāsaṃ yāceyyanti sohaṃ saṅghaṃ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāciṃ tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ adāsi tassa me parivasantassa lajjidhammo okkami yannūnāhaṃ saṅghaṃ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ yāceyyanti kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho tassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṃ detu.


             The Pali Tipitaka in Roman Character Volume 6 page 222-224. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=446&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=446&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=446&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=446&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=446              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :