ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [419]    Gamikena   bhikkhave   bhikkhunā   dārubhaṇḍaṃ   mattikābhaṇḍaṃ
paṭisāmetvā   dvāravātapānaṃ   thaketvā   senāsanaṃ   āpucchitabbaṃ  1-
sace   bhikkhu   na  hoti  sāmaṇero  āpucchitabbo  sace  sāmaṇero  na
hoti   ārāmiko   āpucchitabbo  sace  ārāmiko  na  hoti  upāsako
āpucchitabbo  sace  na  hoti  bhikkhu  vā  sāmaṇero  vā ārāmiko vā
upāsako   vā   2-   catūsu   pāsāṇakesu  mañcaṃ  paññāpetvā  mañce
mañcaṃ   āropetvā   pīṭhe   pīṭhaṃ  āropetvā  senāsanaṃ  upari  puñjaṃ
karitvā     dārubhaṇḍaṃ    mattikābhaṇḍaṃ    paṭisāmetvā    dvāravātapānaṃ
thaketvā    pakkamitabbaṃ    sace   vihāro   ovassati   sace   ussahati
chādetabbo  ussukkaṃ  vā  kātabbaṃ  kinti  nu  kho  vihāro  chādiyethāti
evañce  taṃ  labhetha  iccetaṃ  kusalaṃ no ce labhetha yo deso anovassako
hoti   tattha   catūsu   pāsāṇakesu   mañcaṃ   paññāpetvā  mañce  mañcaṃ
āropetvā   pīṭhe  pīṭhaṃ  āropetvā  senāsanaṃ  upari  puñjaṃ  karitvā
dārubhaṇḍaṃ    mattikābhaṇḍaṃ    paṭisāmetvā    dvāravātapānaṃ    thaketvā
pakkamitabbaṃ    sace    sabbo    vihāro    ovassati   sace   ussahati
@Footnote: 1 Ma. Yu. āpucchā pakkamitabbaṃ. 2 Ma. Yu. Rā. sace sāmaṇero na hoti
@ārāmiko āpucchitabbo sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā.
Senāsanaṃ   gāmaṃ   atiharitabbaṃ   ussukkaṃ   vā   kātabbaṃ  kinti  nu  kho
senāsanaṃ   gāmaṃ   atihariyethāti   evañce   taṃ  labhetha  iccetaṃ  kusalaṃ
no   ce   labhetha  ajjhokāse  catūsu  pāsāṇakesu  mañcaṃ  paññāpetvā
mañce   mañcaṃ   āropetvā  pīṭhe  pīṭhaṃ  āropetvā  senāsanaṃ  upari
puñjaṃ    karitvā    dārubhaṇḍaṃ    mattikābhaṇḍaṃ    paṭisāmetvā    tiṇena
vā     paṇṇena    vā    paṭicchādetvā    pakkamitabbaṃ    appevanāma
aṅgānipi seseyyunti
     {419.1}  idaṃ  kho  bhikkhave  gamikānaṃ  bhikkhūnaṃ  vattaṃ yathā gamikehi
bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 222-223. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=419&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=419&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=419&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=419&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=419              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :