ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [429]   Āraññakena   bhikkhave   bhikkhunā   kālasseva   uṭṭhāya
pattaṃ   thavikāya   pakkhipitvā  aṃse  ālaggetvā  cīvaraṃ  khandhe  karitvā
upāhanā     ārohitvā     dārubhaṇḍaṃ    mattikābhaṇḍaṃ    paṭisāmetvā
dvāravātapānāni   1-   thaketvā  senāsanā  otaritabbaṃ  idāni  gāmaṃ
pavisissāmīti    upāhanā    omuñcitvā    nīcaṃ   katvā   pappoṭetvā
thavikāya   pakkhipitvā   aṃse   ālaggetvā   timaṇḍalaṃ   paṭicchādentena
parimaṇḍalaṃ   nivāsetvā   kāyabandhanaṃ  bandhitvā  saguṇaṃ  katvā  saṅghāṭiyo
pārupitvā   gaṇṭhikaṃ   paṭimuñcitvā   dhovitvā   pattaṃ   gahetvā  sādhukaṃ
ataramānena   gāmo   pavisitabbo   supaṭicchannena   antaraghare   gantabbaṃ
susaṃvutena   antaraghare   gantabbaṃ   .pe.   na   ukkuṭikāya   antaraghare
gantabbaṃ
     {429.1}   nivesanaṃ  pavisantena  sallakkhetabbaṃ  iminā  pavisissāmi
iminā      nikkhamissāmīti      nātisahasā     pavisitabbaṃ     nātisahasā
nikkhamitabbaṃ    nātidūre    ṭhātabbaṃ    nāccāsanne   ṭhātabbaṃ   nāticiraṃ
ṭhātabbaṃ    nātilahukaṃ    nivattitabbaṃ    ṭhitakena    sallakkhetabbaṃ    bhikkhaṃ
dātukāmā    vā   adātukāmā   vāti   sace   kammaṃ   vā   nikkhipati
āsanā   vā   vuṭṭhāti   kaṭacchuṃ  vā  parāmasati  bhājanaṃ  vā  parāmasati
ṭhapeti   vā   dātukāmiyāti   ṭhātabbaṃ   bhikkhāya   dīyamānāya   vāmena
@Footnote: 1 Ma. Yu. dvāravātapānaṃ.
Hatthena   saṅghāṭiṃ   uccāretvā  dakkhiṇena  hatthena  pattaṃ  paṇāmetvā
ubhohi    hatthehi   pattaṃ   pariggahetvā   bhikkhā   paṭiggahetabbā   na
ca   bhikkhādāyikāya   mukhaṃ   oloketabbaṃ   sallakkhetabbaṃ  sūpaṃ  vā  1-
dātukāmā  vā  adātukāmā  vāti  sace  kaṭacchuṃ  vā  parāmasati  bhājanaṃ
vā   parāmasati   ṭhapeti   vā  dātukāmiyāti  ṭhātabbaṃ  bhikkhāya  dinnāya
saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ
     {429.2}  supaṭicchannena  antaraghare  gantabbaṃ  .pe. Na ukkuṭikāya
antaraghare   gantabbaṃ   gāmato   nikkhamitvā   pattaṃ  thavikāya  pakkhipitvā
aṃse  ālaggetvā  cīvaraṃ  saṃharitvā  sīse  karitvā upāhanā ārohitvā
gantabbaṃ    āraññakena    bhikkhave    bhikkhunā   pānīyaṃ   upaṭṭhāpetabbaṃ
paribhojanīyaṃ     upaṭṭhāpetabbaṃ     aggi    upaṭṭhāpetabbo    araṇisahitaṃ
upaṭṭhāpetabbaṃ      kattaradaṇḍo      upaṭṭhāpetabbo     nakkhattapadāni
uggahetabbāni sakalāni vā ekadesāni vā disākusalena bhavitabbaṃ
     {429.3}   idaṃ   kho  bhikkhave  āraññakānaṃ  bhikkhūnaṃ  vattaṃ  yathā
āraññakehi bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 234-235. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=429&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=429&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=429&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=429&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=429              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :