[430] Tena kho pana samayena sambahula bhikkhu ajjhokase
civarakammam karonti . chabbaggiya bhikkhu pativate pangane 2-
senasanam pappotesum . bhikkhu rajena okiriyimsu 6- . ye te bhikkhu
@Footnote: 1 Ma. vasaddo natthi. 2 Ma. angane. 3 Ma. Yu. okirimsu.
Appiccha .pe. te ujjhayanti khiyanti vipacenti katham hi
nama chabbaggiya bhikkhu pativate pangane senasanam pappotessanti
bhikkhu rajena okiriyissantiti . athakho te bhikkhu bhagavato etamattham
arocesum .pe. saccam kira bhikkhave chabbaggiya bhikkhu pativate
pangane senasanam pappotenti bhikkhu rajena okiriyimsuti 3- .
Saccam bhagavati .pe. vigarahitva dhammim katham katva bhikkhu amantesi
tenahi bhikkhave bhikkhunam senasanavattam pannapessami yatha
bhikkhuhi senasane samma vattitabbam.
[431] Yasmim vihare viharati sace so viharo uklapo hoti sace
ussahati sodhetabbo viharam sodhentena pathamam pattacivaram niharitva
ekamantam nikkhipitabbam nisidanapaccattharanam niharitva ekamantam
nikkhipitabbam bhisibimbohanam niharitva ekamantam nikkhipitabbam
manco nicam katva sadhukam aparighamsantena asanghattantena
kavatapittham niharitva ekamantam nikkhipitabbo pitham nicam
katva sadhukam aparighamsantena asanghattantena kavatapittham niharitva
ekamantam nikkhipitabbam mancapatipadaka niharitva ekamantam
nikkhipitabba khelamallako niharitva ekamantam nikkhipitabbo
apassenaphalakam niharitva ekamantam nikkhipitabbam bhummattharanam
yathapannattam sallakkhetva niharitva ekamantam nikkhipitabbam
@Footnote: 1 Ma. Yu. okirimsuti.
Sace vihare santanakam hoti ulloka pathamam oharetabbam
alokasandhikannabhaga pamajjitabba sace gerukaparikammakata
bhitti kannakita hoti colakam temetva piletva pamajjitabba
sace kalavannakata bhumi kannakita hoti colakam temetva
piletva pamajjitabba sace akata hoti bhumi udakena
paripphositva sammajjitabba ma viharo rajena uhanniti
sankaram vicinitva ekamantam chaddetabbam
{431.1} na bhikkhusamanta senasanam pappotetabbam na
viharasamanta senasanam pappotetabbam na paniyasamanta
senasanam pappotetabbam na paribhojaniyasamanta senasanam
pappotetabbam na pativate pangane senasanam pappotetabbam
adhovate senasanam pappotetabbam
{431.2} bhummattharanam ekamantam otapetva sodhetva
pappotetva atiharitva yathapannattam pannapetabbam
mancapatipadaka ekamantam otapetva pamajjitva atiharitva
yathathane thapetabba manco ekamantam otapetva sodhetva
pappotetva nicam katva sadhukam aparighamsantena asanghattantena
kavatapittham atiharitva yathapannattam pannapetabbo pitham ekamantam
otapetva sodhetva pappotetva nicam katva sadhukam aparighamsantena
asanghattantena kavatapittham atiharitva yathapannattam
pannapetabbam bhisibimbohanam ekamantam otapetva sodhetva
Pappotetva atiharitva yathapannattam pannapetabbam
nisidanapaccattharanam ekamantam otapetva sodhetva pappotetva
atiharitva yathapannattam pannapetabbam khelamallako ekamantam
otapetva pamajjitva atiharitva yathathane thapetabbo
apassenaphalakam ekamantam otapetva pamajjitva atiharitva
yathathane thapetabbam pattacivaram nikkhipitabbam pattam nikkhipantena
ekena hatthena pattam gahetva ekena hatthena hetthamancam
va hetthapitham va paramasitva patto nikkhipitabbo na ca
anantarahitaya bhumiya patto nikkhipitabbo civaram nikkhipantena
ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum
va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam
{431.3} sace puratthima sarakha vata vayanti puratthima
vatapana thaketabba sace pacchima saraja vata vayanti
pacchima vatapana thaketabba sace uttara saraja vata
vayanti uttara vatapana thaketabba sace dakkhina saraja
vata vayanti dakkhina vatapana thaketabba sace sitakalo
hoti diva vatapana vivaritabba rattim thaketabba sace
unhakalo hoti diva vatapana thaketabba rattim vivaritabba
{431.4} sace parivenam uklapam hoti parivenam sammajjitabbam
sace kotthako uklapo hoti kotthako sammajjitabbo sace
Upatthanasala uklapa hoti upatthanasala sammajjitabba
sace aggisala uklapa hoti aggisala sammajjitabba sace
vaccakuti 1- uklapa hoti vaccakuti sammajjitabba sace paniyam
na hoti paniyam upatthapetabbam sace paribhojaniyam na hoti
paribhojaniyam upatthapetabbam sace acamanakumbhiya udakam na hoti
acamanakumbhiya udakam asincitabbam
{431.5} sace vuddhena saddhim ekavihare viharati na vuddham
anapuccha uddeso databbo na paripuccha databba na sajjhayo
katabbo na dhammo bhasitabbo na padipo katabbo na padipo
vijjhapetabbo na vatapana vivaritabba na vatapana thaketabba
sace vuddhena saddhim ekacankame cankamati yena vuddho tena
parivattitabbam na ca vuddho sanghatikannena ghattetabbo
{431.6} idam kho bhikkhave bhikkhunam senasanavattam yatha bhikkhuhi
senasane samma vattitabbanti.
The Pali Tipitaka in Roman Character Volume 7 page 235-239.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=430&items=2&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=430&items=2&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=430&items=2&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=430&items=2&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=430
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com