ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [430]   Tena   kho  pana  samayena  sambahula  bhikkhu  ajjhokase
civarakammam   karonti   .   chabbaggiya   bhikkhu   pativate   pangane  2-
senasanam  pappotesum  .  bhikkhu  rajena  okiriyimsu  6-  .  ye te bhikkhu
@Footnote: 1 Ma. vasaddo natthi. 2 Ma. angane. 3 Ma. Yu. okirimsu.
Appiccha    .pe.   te   ujjhayanti   khiyanti   vipacenti   katham   hi
nama   chabbaggiya   bhikkhu   pativate  pangane  senasanam  pappotessanti
bhikkhu   rajena  okiriyissantiti  .  athakho  te  bhikkhu  bhagavato  etamattham
arocesum   .pe.   saccam   kira   bhikkhave  chabbaggiya  bhikkhu  pativate
pangane   senasanam   pappotenti   bhikkhu   rajena   okiriyimsuti  3- .
Saccam   bhagavati  .pe.  vigarahitva  dhammim  katham  katva  bhikkhu  amantesi
tenahi    bhikkhave    bhikkhunam    senasanavattam    pannapessami    yatha
bhikkhuhi senasane samma vattitabbam.
     [431]  Yasmim  vihare viharati sace so viharo uklapo hoti sace
ussahati   sodhetabbo   viharam   sodhentena  pathamam  pattacivaram  niharitva
ekamantam     nikkhipitabbam     nisidanapaccattharanam     niharitva    ekamantam
nikkhipitabbam      bhisibimbohanam     niharitva     ekamantam     nikkhipitabbam
manco     nicam     katva    sadhukam    aparighamsantena    asanghattantena
kavatapittham     niharitva     ekamantam     nikkhipitabbo     pitham    nicam
katva   sadhukam   aparighamsantena   asanghattantena   kavatapittham   niharitva
ekamantam     nikkhipitabbam     mancapatipadaka     niharitva     ekamantam
nikkhipitabba     khelamallako     niharitva     ekamantam    nikkhipitabbo
apassenaphalakam     niharitva     ekamantam     nikkhipitabbam     bhummattharanam
yathapannattam     sallakkhetva     niharitva     ekamantam    nikkhipitabbam
@Footnote: 1 Ma. Yu. okirimsuti.
Sace    vihare    santanakam   hoti   ulloka   pathamam   oharetabbam
alokasandhikannabhaga      pamajjitabba      sace     gerukaparikammakata
bhitti   kannakita   hoti   colakam   temetva   piletva   pamajjitabba
sace    kalavannakata    bhumi    kannakita   hoti   colakam   temetva
piletva    pamajjitabba    sace    akata    hoti    bhumi    udakena
paripphositva     sammajjitabba    ma    viharo    rajena    uhanniti
sankaram vicinitva ekamantam chaddetabbam
     {431.1}    na    bhikkhusamanta   senasanam   pappotetabbam   na
viharasamanta     senasanam     pappotetabbam     na    paniyasamanta
senasanam     pappotetabbam     na     paribhojaniyasamanta     senasanam
pappotetabbam    na    pativate    pangane    senasanam   pappotetabbam
adhovate senasanam pappotetabbam
     {431.2}    bhummattharanam    ekamantam   otapetva   sodhetva
pappotetva        atiharitva       yathapannattam       pannapetabbam
mancapatipadaka    ekamantam    otapetva    pamajjitva    atiharitva
yathathane   thapetabba   manco   ekamantam   otapetva   sodhetva
pappotetva    nicam    katva   sadhukam   aparighamsantena   asanghattantena
kavatapittham   atiharitva   yathapannattam   pannapetabbo   pitham   ekamantam
otapetva  sodhetva  pappotetva  nicam  katva  sadhukam aparighamsantena
asanghattantena        kavatapittham        atiharitva       yathapannattam
pannapetabbam    bhisibimbohanam    ekamantam    otapetva    sodhetva
Pappotetva        atiharitva       yathapannattam       pannapetabbam
nisidanapaccattharanam    ekamantam   otapetva   sodhetva   pappotetva
atiharitva     yathapannattam    pannapetabbam    khelamallako    ekamantam
otapetva     pamajjitva     atiharitva    yathathane    thapetabbo
apassenaphalakam     ekamantam    otapetva    pamajjitva    atiharitva
yathathane    thapetabbam    pattacivaram    nikkhipitabbam   pattam   nikkhipantena
ekena   hatthena   pattam   gahetva   ekena   hatthena   hetthamancam
va    hetthapitham   va   paramasitva   patto   nikkhipitabbo   na   ca
anantarahitaya    bhumiya    patto    nikkhipitabbo    civaram   nikkhipantena
ekena  hatthena  civaram  gahetva  ekena  hatthena civaravamsam va civararajjum
va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam
     {431.3}   sace   puratthima   sarakha  vata  vayanti  puratthima
vatapana    thaketabba    sace   pacchima   saraja   vata   vayanti
pacchima    vatapana    thaketabba   sace   uttara   saraja   vata
vayanti    uttara   vatapana   thaketabba   sace   dakkhina   saraja
vata   vayanti   dakkhina   vatapana   thaketabba   sace   sitakalo
hoti    diva    vatapana    vivaritabba    rattim   thaketabba   sace
unhakalo hoti diva vatapana thaketabba rattim vivaritabba
     {431.4}   sace   parivenam  uklapam  hoti  parivenam  sammajjitabbam
sace    kotthako   uklapo   hoti   kotthako   sammajjitabbo   sace
Upatthanasala     uklapa    hoti    upatthanasala    sammajjitabba
sace   aggisala   uklapa   hoti   aggisala   sammajjitabba  sace
vaccakuti   1-   uklapa   hoti   vaccakuti  sammajjitabba  sace  paniyam
na    hoti    paniyam   upatthapetabbam   sace   paribhojaniyam   na   hoti
paribhojaniyam   upatthapetabbam   sace   acamanakumbhiya   udakam   na   hoti
acamanakumbhiya udakam asincitabbam
     {431.5}   sace   vuddhena  saddhim  ekavihare  viharati  na  vuddham
anapuccha   uddeso   databbo  na  paripuccha  databba  na  sajjhayo
katabbo   na   dhammo   bhasitabbo   na   padipo  katabbo  na  padipo
vijjhapetabbo   na   vatapana   vivaritabba  na  vatapana  thaketabba
sace   vuddhena   saddhim   ekacankame   cankamati   yena   vuddho   tena
parivattitabbam na ca vuddho sanghatikannena ghattetabbo
     {431.6}  idam  kho  bhikkhave  bhikkhunam  senasanavattam  yatha  bhikkhuhi
senasane samma vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 235-239. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=430&items=2&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=430&items=2&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=430&items=2&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=430&items=2&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=430              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :