[441] Upajjhāyena bhikkhave saddhivihārikamhi sammā vattitabbaṃ.
Tatrāyaṃ sammāvattanā upajjhāyena bhikkhave saddhivihāriko
saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena
anusāsaniyā sace upajjhāyassa patto hoti saddhivihārikassa patto
na hoti upajjhāyena saddhivihārikassa patto dātabbo ussukkaṃ vā
kātabbaṃ kinti nu kho saddhivihārikassa patto uppajjiyethāti sace
upajjhāyassa cīvaraṃ hoti saddhivihārikassa cīvaraṃ na hoti upajjhāyena
saddhivihārikassa cīvaraṃ dātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho
saddhivihārikassa cīvaraṃ uppajjiyethāti sace upajjhāyassa parikkhāro
hoti saddhivihārikassa parikkhāro na hoti upajjhāyena saddhivihārikassa
parikkhāro dātabbo ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa
parikkhāro uppajjiyethāti
{441.1} sace saddhivihāriko gilāno hoti kālasseva uṭṭhāya
dantakaṭṭhaṃ dātabbaṃ mukhodakaṃ dātabbaṃ āsanaṃ paññāpetabbaṃ sace
yāgu hoti bhājanaṃ dhovitvā yāgu upanāmetabbā yāguṃ pītassa udakaṃ
datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā
paṭisāmetabbaṃ saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ sace so
deso uklāpo hoti so deso sammajjitabbo
{441.2} sace saddhivihāriko gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ
paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo
Dātabbā dhovitvā patto saudako dātabbo ettāvatā nivattissatīti
āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ
paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ
paṭiggahetabbaṃ sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na
ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ cīvaraṃ saṃharantena caturaṅgulaṃ
kaṇṇaṃ ussādetvā cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge
kāyabandhanaṃ kātabbaṃ
{441.3} sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo
hoti udakaṃ datvā piṇḍapāto upanāmetabbo saddhivihāriko pānīyena
pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ
katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe
otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ
nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā
ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā
patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto
nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā
ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato
antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ saddhivihārikamhi
vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ
paṭisāmetabbaṃ sace so deso uklāpo hoti so deso
Sammajjitabbo
{441.4} sace saddhivihāriko nahāyitukāmo hoti nahānaṃ
paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ
sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ sace
saddhivihāriko jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ
mattikā temetabbā jantāgharapīṭhaṃ ādāya gantvā jantāgharapiṭhaṃ
datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ
mattikā dātabbā sace ussahati jantāgharaṃ 1- pavisitabbaṃ jantāgharaṃ
pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca
paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja
nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā jantāghare
saddhivihārikassa parikammaṃ dātabbaṃ jantāgharaṃ nikkhamantena
jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā
nikkhamitabbaṃ udakepi saddhivihārikassa parikammaṃ kātabbaṃ nahātena
paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā
saddhivihārikassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ
saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā
āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ
saddhivihāriko pānīyena pucchitabbo
{441.5} yasmiṃ vihāre saddhivihāriko viharati sace so vihāro uklāpo
hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ
@Footnote: 1 Ma. Yu. jantāgharā.
Nīharitvā ekamantaṃ nikkhipitabbaṃ .pe. sace ācamanakumbhiyā
udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ
{441.6} sace saddhivihārikassa anabhirati uppannā hoti
upajjhāyena vūpakāsetabbo vūpakāsāpetabbo dhammakathā vāssa
kātabbā sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti upajjhāyena
vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace
saddhivihārikassa diṭṭhigataṃ uppannaṃ hoti upajjhāyena vivecetabbaṃ
vivecāpetabbaṃ dhammakathā vāssa kātabbā
{441.7} sace saddhivihāriko garudhammaṃ ajjhāpanno hoti
parivāsāraho upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho
saddhivihārikassa parivāsaṃ dadeyyāti sace saddhivihāriko mūlāya
paṭikassanāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu
kho saṅgho saddhivihārikaṃ mūlāya paṭikasseyyāti sace saddhivihāriko
mānattāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho
saṅgho saddhivihārikassa mānattaṃ dadeyyāti sace saddhivihāriko
abbhānāraho hoti upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho
saṅgho saddhivihārikaṃ abbheyyāti sace saṅgho saddhivihārikassa kammaṃ
kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ
vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ kinti nu kho saṅgho
saddhivihārikassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti kataṃ vā
Panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ
vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā upajjhāyena ussukkaṃ kātabbaṃ
kinti nu kho saddhivihāriko sammā vatteyya lomaṃ pāteyya netthāraṃ
vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti
{441.8} sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti upajjhāyena
ācikkhitabbaṃ evaṃ dhoveyyāsīti ussukkaṃ vā kātabbaṃ kinti nu kho
saddhivihārikassa cīvaraṃ dhoviyethāti sace saddhivihārikassa cīvaraṃ
kātabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ kareyyāsīti
ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ
kariyethāti sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti upajjhāyena
ācikkhitabbaṃ evaṃ paceyyāsīti ussukkaṃ vā kātabbaṃ kinti
nu kho saddhivihārikassa rajanaṃ paciyethāti sace saddhivihārikassa
cīvaraṃ rajetabbaṃ hoti upajjhāyena ācikkhitabbaṃ evaṃ rajeyyāsīti
ussukkaṃ vā kātabbaṃ kinti nu kho saddhivihārikassa cīvaraṃ
rajiyethāti cīvaraṃ rajentena sādhukaṃ samparivattakaṃ samparivattakaṃ
rajetabbaṃ na ca acchinne theve pakkamitabbaṃ
{441.9} sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhātabbo
vuṭṭhānassa āgametabbaṃ
{441.10} idaṃ kho bhikkhave upajjhāyānaṃ saddhivihārikesu vattaṃ
yathā upajjhāyehi saddhivihārikesu sammā vattitabbanti.
Dutiyabhāṇavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 7 page 253-259.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=441&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=441&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=441&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=441&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=441
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com