[538] Tena kho pana samayena āyasmā udāyi 3- ovādaṃ ṭhapetvā
@Footnote: 1 Yu. uposatho. 2 Ma. Yu. vūpasantaṃ hotīti. 3 Ma. udāyī.
Cārikaṃ pakkāmi . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi
nāma ayyo udāyi ovādaṃ ṭhapetvā cārikaṃ pakkamissatīti .pe.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ovādaṃ ṭhapetvā
cārikaṃ pakkamitabbaṃ 1- yo pakkameyya āpatti dukkaṭassāti.
[539] Tena kho pana samayena bhikkhū 2- bālā abyattā ovādaṃ
ṭhapenti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
bālena abyattena ovādo ṭhapetabbo yo ṭhapeyya āpatti
dukkaṭassāti.
[540] Tena kho pana samayena bhikkhū avatthusmiṃ akāraṇe
ovādaṃ ṭhapenti .pe. bhagavato etamatthaṃ ārocesuṃ .pe.
Na bhikkhave avatthusmiṃ akāraṇe ovādo ṭhapetabbo yo ṭhapeyya
āpatti dukkaṭassāti.
[541] Tena kho pana samayena bhikkhū ovādaṃ ṭhapetvā vinicchayaṃ
na denti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ovādaṃ
ṭhapetvā vinicchayo na dātabbo yo na dadeyya āpatti
dukkaṭassāti.
[542] Tena kho pana samayena bhikkhuniyo ovādaṃ na gacchanti.
Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā ovādo
@Footnote: 1 Ma. Yu. cārikā pakkamitabbā. 2 Ma. Yu. bhikkhūti pāṭho natthi.
Na gantabbo yā na gaccheyya yathādhammo kāretabboti.
[543] Tena kho pana samayena sabbo bhikkhunīsaṅgho ovādaṃ
gacchati . manussā ujjhāyanti khīyanti vipācenti jāyāyo imā
imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ
abhiramissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave
sabbena bhikkhunīsaṅghena ovādo gantabbo gaccheyya ce
āpatti dukkaṭassa anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi
ovādaṃ gantunti.
[544] Tena kho pana samayena catasso pañca bhikkhuniyo ovādaṃ
gacchanti . manussā tatheva ujjhāyanti khīyanti vipācenti jāyāyo
imā imesaṃ jāriyo imā imesaṃ idāni ime imāhi saddhiṃ abhiramissantīti.
Bhagavato etamatthaṃ ārocesuṃ.
{544.1} Na bhikkhave catūhi pañcahi bhikkhunīhi ovādo gantabbo
gaccheyyuṃ ce 1- āpatti dukkaṭassa anujānāmi bhikkhave dvīhi tīhi
bhikkhunīhi 2- ovādaṃ gantuṃ. Ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo bhikkhunīsaṅgho ayya bhikkhusaṅghassa pāde
vandati ovādupasaṅkamanañca yācati labhatu kira ayya bhikkhunīsaṅgho
ovādupasaṅkamananti . tena bhikkhunā pātimokkhuddesako upasaṅkamitvā
evamassa vacanīyo bhikkhunīsaṅgho bhante bhikkhusaṅghassa pāde vandati
@Footnote: 1 Yu. gaccheyyuñceva. 2 Ma. dve tisso bhikkhuniyo. Yu. dve tisso
@bhikkhunīhi.
Ovādupasaṅkamanañca yācati labhatu kira bhante bhikkhunīsaṅgho
ovādupasaṅkamananti . pātimokkhuddesakena vattabbo atthi
koci bhikkhu bhikkhunovādako sammatoti . sace hoti koci
bhikkhu bhikkhunovādako sammato pātimokkhuddesakena vattabbo
itthannāmo bhikkhu bhikkhunovādako sammato taṃ bhikkhunīsaṅgho
upasaṅkamatūti . sace na hoti koci bhikkhu bhikkhunovādako
sammato pātimokkhuddesakena vattabbo ko āyasmā ussahati
bhikkhuniyo ovaditunti . sace koci ussahati bhikkhuniyo ovadituṃ
so ca hoti aṭṭhahaṅgehi samannāgato sammannitvā vattabbo
itthannāmo bhikkhu bhikkhunovādako sammato taṃ bhikkhunīsaṅgho
upasaṅkamatūti . sace na koci ussahati bhikkhuniyo ovadituṃ
pātimokkhuddesakena vattabbo natthi koci bhikkhu bhikkhunovādako
sammato pāsādikena bhikkhunīsaṅgho sampādetūti.
[545] Tena kho pana samayena bhikkhū ovādaṃ na gaṇhanti .pe.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ovādo na
gahetabbo yo na gaṇheyya āpatti dukkaṭassāti.
[546] Tena kho pana samayena aññataro bhikkhu bālo
hoti . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ ayya
gaṇhāhīti . ahamhi bhaginī bālo kathāhaṃ ovādaṃ gaṇhāmīti .
Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ bhikkhūhi
bhikkhunīnaṃ ovādo gahetabboti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave ṭhapetvā bālaṃ avasesehi ovādaṃ gahetunti.
[547] Tena kho pana samayena aññataro bhikkhu gilāno
hoti . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ ayya
gaṇhāhīti . ahamhi bhaginī gilāno kathāhaṃ ovādaṃ gaṇhāmīti .
Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ ṭhapetvā
bālaṃ avasesehi ovādo gahetabboti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave ṭhapetvā bālaṃ ṭhapetvā gilānaṃ
avasesehi ovādaṃ gahetunti.
[548] Tena kho pana samayena aññataro bhikkhu gamiko
hoti . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ ayya
gaṇhāhīti . ahamhi bhaginī gamiko kathāhaṃ ovādaṃ gaṇhāmīti .
Gaṇhāhayya ovādaṃ evaṃ hi bhagavatā paññattaṃ ṭhapetvā
bālaṃ ṭhapetvā gilānaṃ avasesehi ovādo gahetabboti . bhagavato
etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave ṭhapetvā bālaṃ
ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetunti.
[549] Tena kho pana samayena aññataro bhikkhu araññe
viharati . taṃ bhikkhuniyo upasaṅkamitvā etadavocuṃ ovādaṃ
ayya gaṇhāhīti . ahaṃ hi bhaginī araññe viharāmi kathāhaṃ
Ovādaṃ gaṇhāmīti . gaṇhāhayya ovādaṃ evaṃ hi bhagavatā
paññattaṃ ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ
avasesehi ovādo gahetabboti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave āraññakena bhikkhunā ovādaṃ gahetuṃ
saṅketañca kātuṃ atra paṭiharissāmīti.
[550] Tena kho pana samayena bhikkhū ovādaṃ gahetvā na ārocenti.
Bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave ovādo na ārocetabbo
yo na āroceyya āpatti dukkaṭassāti.
[551] Tena kho pana samayena bhikkhū ovādaṃ gahetvā na paccāharanti
.pe. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave ovādo na paccāharitabbo
yo na paccāhareyya āpatti dukkaṭassāti.
[552] Tena kho pana samayena bhikkhuniyo saṅketaṃ na gacchanti.
Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā saṅketaṃ na
gantabbaṃ yā na gaccheyya āpatti dukkaṭassāti.
The Pali Tipitaka in Roman Character Volume 7 page 338-343.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=538&items=15&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=538&items=15
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=538&items=15&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=538&items=15&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=538
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com