[651] Athakho āyasmā revato saṅghaṃ ñāpesi suṇātu me
bhante saṅgho yadi saṅghassa pattakallaṃ ahaṃ āyasmantaṃ sabbakāmiṃ
vinayaṃ puccheyyanti . āyasmā sabbakāmī saṅghaṃ ñāpesi suṇātu
me āvuso saṅgho yadi saṅghassa pattakallaṃ ahaṃ revatena
vinayaṃ puṭṭho vissajjeyyanti.
[652] Athakho āyasmā revato āyasmantaṃ sabbakāmiṃ etadavoca
kappati bhante siṅgiloṇakappoti . ko so āvuso siṅgiloṇakappoti.
Kappati bhante siṅginā loṇaṃ pariharituṃ yattha aloṇikaṃ 1-
@Footnote: 1 Ma. Yu. aloṇakaṃ.
Bhavissati tattha paribhuñjissāmīti . nāvuso kappatīti . kattha
paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . kiṃ āpajjatīti .
Sannidhikārakabhojane pācittiyanti . suṇātu me bhante saṅgho
idaṃ paṭhamaṃ vatthuṃ 1- saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi.
[653] Kappati bhante dvaṅgulakappoti . ko so āvuso
dvaṅgulakappoti . kappati bhante dvaṅgulāya chāyāya vītivattāya
vikāle bhojanaṃ bhuñjitunti . nāvuso kappatīti . kattha paṭikkhittanti.
Rājagahe suttavibhaṅgeti . kiṃ āpajjatīti. Vikālabhojane pācittiyanti.
Suṇātu me bhante saṅgho idaṃ dutiyaṃ vatthuṃ saṅghena vinicchitaṃ. Itipīdaṃ
vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ dutiyaṃ salākaṃ
nikkhipāmi.
[654] Kappati bhante gāmantarakappoti . ko so āvuso
gāmantarakappoti . kappati bhante idāni gāmantaraṃ gamissāmīti
bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitunti . nāvuso
kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti .
Kiṃ āpajjatīti . anatirittabhojane pācittiyanti . suṇātu me
bhante saṅgho idaṃ tatiyaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ
vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ tatiyaṃ salākaṃ
nikkhipāmi.
@Footnote: 1 Ma. vatthu.
[655] Kappati bhante āvāsakappoti . ko so āvuso
āvāsakappoti . kappati bhante sambahulā āvāsā samānasīmā
nānūposathaṃ 1- kātunti . nāvuso kappatīti . kattha paṭikkhittanti.
Rājagahe uposathasaṃyutteti . kiṃ āpajjatīti . vinayātisāre
dukkaṭanti . suṇātu me bhante saṅgho idaṃ catutthaṃ vatthuṃ saṅghena
vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ .
Idaṃ catutthaṃ salākaṃ nikkhipāmi.
[656] Kappati bhante anumatikappoti . ko so āvuso
anumatikappoti . kappeti bhante vaggena saṅghena kammaṃ kātuṃ
āgate bhikkhū anumānessāmāti 2- . nāvuso kappatīti . kattha
paṭikkhittanti . campeyyake vinayavatthusminti . kiṃ āpajjatīti .
Vinayātisāre dukkaṭanti . suṇātu me bhante saṅgho idaṃ pañcamaṃ
vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi.
[657] Kappati bhante āciṇṇakappoti . ko so āvuso
āciṇṇakappoti . kappati bhante idaṃ me upajjhāyena
ajjhāciṇṇaṃ idaṃ me ācariyena ajjhāciṇṇanti ajjhācaritunti .
Āciṇṇakappo kho āvuso ekacco kappati ekacco na
kappatīti . suṇātu me bhante saṅgho idaṃ chaṭṭhaṃ vatthuṃ saṅghena
@Footnote: 1 Ma. nānuposathaṃ. 2 Ma. anumatiṃ ānessāma.
Vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ .
Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.
[658] Kappati bhante amathitakappoti . ko so āvuso
amathitakappoti . kappati bhante yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ
asampattaṃ dadhibhāvaṃ bhuttāvinā pavāritena anatirittaṃ pātunti .
Nāvuso kappatīti . kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti.
Kiṃ āpajjatīti . anatirittabhojane pācittiyanti . suṇātu me
bhante saṅgho idaṃ sattamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ
uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ . idaṃ sattamaṃ salākaṃ
nikkhipāmi.
[659] Kappati bhante jalogiṃ pātunti . kā sā āvuso
jalogīti . kappati bhante yā sā surā asutā 1- asampattā
majjabhāvaṃ sā pātunti . nāvuso kappatīti . kattha paṭikkhittanti .
Kosambiyā suttavibhaṅgeti . kiṃ āpajjatīti . surāmerayapāne
pācittiyanti . suṇātu me bhante saṅgho idaṃ aṭṭhamaṃ vatthuṃ saṅghena
vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ ubbinayaṃ apagatasatthusāsanaṃ .
Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.
[660] Kappati bhante adasakaṃ nisīdananti . nāvuso kappatīti.
Kattha paṭikkhittanti . sāvatthiyā suttavibhaṅgeti . kiṃ āpajjatīti .
Chedanake pācittiyanti . suṇātu me bhante saṅgho idaṃ navamaṃ
@Footnote: 1 Ma. āsutā.
Vatthuṃ saṅghena vinicchitaṃ . itipidaṃ vatthuṃ uddhammaṃ ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi.
[661] Kappati bhante jātarūparajatanti . nāvuso kappatīti .
Kattha paṭikkhittanti . rājagahe suttavibhaṅgeti . kiṃ āpajjatīti .
Jātarūparajatappaṭiggahaṇe pācittiyanti . suṇātu me bhante saṅgho
idaṃ dasamaṃ vatthuṃ saṅghena vinicchitaṃ . itipīdaṃ vatthuṃ uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.
[662] Suṇātu me bhante saṅgho imāni dasa vatthūni saṅghena
vinicchitāni . itipīmāni dasa vatthūni uddhammāni ubbinayāni
apagatasatthusāsanānīti.
[663] Nīhatametaṃ āvuso adhikaraṇaṃ santaṃ vūpasantaṃ suvūpasantaṃ
apica maṃ tvaṃ āvuso saṅghamajjhepi imāni dasa vatthūni puccheyyāsi
tesaṃ bhikkhūnaṃ saññattiyāti . athakho āyasmā revato āyasmantaṃ
sabbakāmiṃ saṅghamajjhepi imāni dasa vatthūni pucchi . puṭṭho
puṭṭho āyasmā sabbakāmī vissajjesi.
Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti.
Sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ.
Imamhi khandhake vatthū pañcavīsati.
------------
Tassuddānaṃ
The Pali Tipitaka in Roman Character Volume 7 page 418-423.
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=651&items=13&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=651&items=13
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=651&items=13&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=651&items=13&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=651
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com