ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page372.

Adhikaraṇabhedaṃ [1046] Cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ . imāni cattāri adhikaraṇāni . Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā . imesaṃ catunnaṃ adhikaraṇānaṃ dasa ukkoṭā vivādādhikaraṇassa dve ukkoṭā anuvādādhikaraṇassa cattāro ukkoṭā āpattādhikaraṇassa tayo ukkoṭā kiccādhikaraṇassa eko ukkoṭo . imesaṃ catunnaṃ adhikaraṇānaṃ ime dasa ukkoṭā . vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti anuvādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti āpattādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti kiccādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti . vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭeti anuvādādhikaraṇaṃ ukkoṭento cattāro samathe ukkoṭeti āpattādhikaraṇaṃ ukkoṭento tayo samathe ukkoṭeti kiccādhikaraṇaṃ ukkoṭento ekaṃ samathaṃ ukkoṭeti. [1047] Kati ukkoṭā katīhākārehi ukkoṭanaṃ pasavati katīhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti kati puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti . dvādasa ukkoṭā dasahākārehi ukkoṭanaṃ pasavati catūhaṅgehi samannāgato puggalo

--------------------------------------------------------------------------------------------- page373.

Adhikaraṇaṃ ukkoṭeti cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti . katame dvādasa ukkoṭā . akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anīhataṃ dunnīhataṃ puna nīhanitabbaṃ avinicchitaṃ duvinicchitaṃ puna vinicchitabbaṃ avūpasantaṃ duvūpasantaṃ puna vūpasametabbanti ime dvādasa ukkoṭā . katamehi dasahākārehi ukkoṭanaṃ pasavati . tatthajātakaṃ adhikaraṇaṃ ukkoṭeti tatthajātakaṃ vūpasantaṃ adhikaraṇaṃ ukkoṭeti antarāmagge adhikaraṇaṃ ukkoṭeti antarāmagge vūpasantaṃ adhikaraṇaṃ ukkoṭeti tattha gataṃ adhikaraṇaṃ ukkoṭeti tattha gataṃ vūpasantaṃ adhikaraṇaṃ ukkoṭeti sativinayaṃ ukkoṭeti amūḷhavinayaṃ ukkoṭeti tassapāpiyasikaṃ ukkoṭeti tiṇavatthārakaṃ ukkoṭeti. Imehi dasahākārehi ukkoṭanaṃ pasavati. {1047.1} Katamehi catūhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti . chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti dosāgatiṃ .pe. mohāgatiṃ bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti . imehi catūhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti . katame cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti . Tadahupasampanno ukkoṭeti ukkoṭanakaṃ pācittiyaṃ āgantuko ukkoṭeti ukkoṭanakaṃ pācittiyaṃ kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ chandadāyako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ . Ime cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti.

--------------------------------------------------------------------------------------------- page374.

[1048] Vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . anuvādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . āpattādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . Kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ vivādanidānaṃ vivādasamudayaṃ vivādajātikaṃ vivādappabhavaṃ vivādasambhāraṃ vivādasamuṭṭhānaṃ . anuvādādhikaraṇaṃ anuvādanidānaṃ anuvādasamudayaṃ anuvādajātikaṃ anuvādappabhavaṃ anuvādasambhāraṃ anuvādasamuṭṭhānaṃ . āpattādhikaraṇaṃ āpattinidānaṃ āpattisamudayaṃ āpattijātikaṃ āpattippabhavaṃ āpattisambhāraṃ āpattisamuṭṭhānaṃ . kiccādhikaraṇaṃ kiccanidānaṃ 1- kiccasamudayaṃ kiccajātikaṃ kiccappabhavaṃ kiccasambhāraṃ kiccasamuṭṭhānaṃ. {1048.1} Vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe. āpattādhikaraṇaṃ kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ hetunidānaṃ hetusamudayaṃ hetujātikaṃ hetuppabhavaṃ hetusambhāraṃ hetusamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe. Āpattādhikaraṇaṃ kiccādhikaraṇaṃ hetunidānaṃ hetusamudayaṃ hetujātikaṃ hetuppabhavaṃ hetusambhāraṃ hetusamuṭṭhānaṃ . vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . @Footnote: 1 Po. Ma. kiccayanidānaṃ.

--------------------------------------------------------------------------------------------- page375.

Anuvādādhikaraṇaṃ .pe. āpattādhikaraṇaṃ kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ paccayanidānaṃ paccayasamudayaṃ paccayajātikaṃ paccayappabhavaṃ paccayasambhāraṃ paccayasamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe. Āpattādhikaraṇaṃ kiccādhikaraṇaṃ paccayanidānaṃ paccayasamudayaṃ paccayajātikaṃ paccayappabhavaṃ paccayasambhāraṃ paccayasamuṭṭhānaṃ. [1049] Catunnaṃ adhikaraṇānaṃ kati mūlāni kati samuṭṭhānā . Catunnaṃ adhikaraṇānaṃ tettiṃsa mūlāni tettiṃsa samuṭṭhānā . catunnaṃ adhikaraṇānaṃ katamāni tettiṃsa mūlāni . vivādādhikaraṇassa dvādasa mūlāni anuvādādhikaraṇassa cuddasa mūlāni āpattādhikaraṇassa cha mūlāni kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho . catunnaṃ adhikaraṇānaṃ imāni tettiṃsa mūlāni . catunnaṃ adhikaraṇānaṃ katame tettiṃsa samuṭṭhānā . vivādādhikaraṇassa aṭṭhārasa bhedakaravatthūni samuṭṭhānā anuvādādhikaraṇassa catasso vipattiyo samuṭṭhānā āpattādhikaraṇassa satta āpattikkhandhā samuṭṭhānā kiccādhikaraṇassa cattāri kammāni samuṭṭhānā . catunnaṃ adhikaraṇānaṃ ime tettiṃsa samuṭṭhānā. [1050] Vivādādhikaraṇaṃ āpattānāpattīti . vivādādhikaraṇaṃ na āpatti . kiṃ pana vivādādhikaraṇapaccayā āpattiṃ āpajjeyyāti . Āma vivādādhikaraṇapaccayā āpattiṃ āpajjeyya . vivādādhikaraṇapaccayā

--------------------------------------------------------------------------------------------- page376.

Kati āpattiyo āpajjati . vivādādhikaraṇapaccayā dve āpattiyo āpajjati upasampannaṃ omasati āpatti pācittiyassa anupasampannaṃ omasati āpatti dukkaṭassa vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati . tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti 1- katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti. {1050.1} Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti 1- ekena adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṅghamajjhe gaṇamajjhe puggalassa santike tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [1051] Anuvādādhikaraṇaṃ āpattānāpattīti . anuvādādhikaraṇaṃ na āpatti . kiṃ pana anuvādādhikaraṇapaccayā āpattiṃ āpajjeyyāti. Āma anuvādādhikaraṇapaccayā āpattiṃ āpajjeyya. Anuvādādhikaraṇapaccayā kati āpattiyo āpajjati . anuvādādhikaraṇapaccayā @Footnote: 1 Ma. Yu. samuṭṭhanti. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page377.

Tisso āpattiyo āpajjati bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti āpatti saṅghādisesassa amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa amūlikāya ācāravipattiyā anuddhaṃseti āpatti dukkaṭassa anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati. {1051.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti . Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā saṅghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti yā sā 1- āpatti 2- garukā sā 3- āpatti ekena adhikaraṇena kiccādhikaraṇena ekamhi ṭhāne saṅghamajjhe dvīhi samathehi sammati 4- sammukhāvinayena ca paṭiññātakaraṇena ca yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṅghamajjhe gaṇamajjhe puggalassa santike tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena @Footnote: 1-3 Ma. tā . 2 Ma. āpattiyo . 4 Ma. sammanti.

--------------------------------------------------------------------------------------------- page378.

Ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [1052] Āpattādhikaraṇaṃ āpattānāpattīti . āpattādhikaraṇaṃ na 1- āpatti . Kiṃ pana āpattādhikaraṇapaccayā āpattiṃ āpajjeyyāti. Āma āpattādhikaraṇapaccayā āpattiṃ āpajjeyya. Āpattādhikaraṇapaccayā kati āpattiyo āpajjati . āpattādhikaraṇapaccayā catasso āpattiyo āpajjati bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ 2- paṭicchādeti āpatti pārājikassa vematikā paṭicchādeti āpatti thullaccayassa bhikkhu saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati. {1052.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena @Footnote: 1 Ma. Yu. nasaddo natthi . 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page379.

Samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne na katamena samathena sammati yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṅghamajjhe gaṇamajjhe puggalassa santike tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [1053] Kiccādhikaraṇaṃ āpattānāpattīti . kiccādhikaraṇaṃ na āpatti . kiṃ pana kiccādhikaraṇapaccayā āpattiṃ āpajjeyyāti . Āma kiccādhikaraṇapaccayā āpattiṃ āpajjeyya . kiccādhikaraṇapaccayā kati āpattiyo āpajjati . kiccādhikaraṇapaccayā pañca āpattiyo āpajjati ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti pārājikassa bhedakānuvattakā bhikkhū 1- yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti saṅghādisesassa pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti pācittiyassa kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati. {1053.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā channaṃ @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page380.

Āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne na katamena samathena sammati yā sā āpatti garukā sā āpatti ekena adhikaraṇena kiccādhikaraṇena ekamhi ṭhāne saṅghamajjhe dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṅghamajjhe gaṇamajjhe puggalassa santike tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.


             The Pali Tipitaka in Roman Character Volume 8 page 372-380. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1046&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1046&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1046&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1046&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1046              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :