ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1055]  Anuvādādhikaraṇaṃ  hoti  āpattādhikaraṇaṃ  hoti  kiccādhikaraṇaṃ
hoti  vivādādhikaraṇaṃ  .  anuvādādhikaraṇaṃ  na  hoti  āpattādhikaraṇaṃ na hoti
kiccādhikaraṇaṃ  na  hoti  vivādādhikaraṇaṃ  .  apica anuvādādhikaraṇapaccayā hoti
āpattādhikaraṇaṃ  hoti  kiccādhikaraṇaṃ  hoti  vivādādhikaraṇaṃ. Yathā kathaṃ viya.
Idha   bhikkhū   bhikkhuṃ   anuvadanti   sīlavipattiyā  vā  ācāravipattiyā  vā
diṭṭhivipattiyā   vā  ājīvavipattiyā  vā  yo  tattha  anuvādo  anuvadanā
anullapanā    anubhaṇanā    anusampavaṅkatā   abbhussahanatā   anubalappadānaṃ
idaṃ  vuccati anuvādādhikaraṇaṃ. Anuvādādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ.
Vivadamāno    anuvadati    anuvādādhikaraṇaṃ    .    anuvadamāno   āpattiṃ
āpajjati   āpattādhikaraṇaṃ   .   tāya  āpattiyā  saṅgho  kammaṃ  karoti
kiccādhikaraṇaṃ   .   evaṃ   anuvādādhikaraṇapaccayā   hoti   āpattādhikaraṇaṃ
hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 381-382. http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1055&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=1055&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1055&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1055&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1055              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :