[2] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
Paṭhamaṃ pārājikaṃ kattha paññattanti . vesāliyā paññattaṃ . kaṃ
ārabbhāti . sudinnaṃ kalandaputtaṃ ārabbha . kismiṃ vatthusminti .
Sudinno kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi tasmiṃ
vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti .
Ekā paññatti dve anuppaññattiyo anuppannapaññatti tasmiṃ
natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti .
Sādhāraṇapaññatti asādhāraṇapaññattīti . sādhāraṇapaññatti .
Ekatopaññatti ubhatopaññattīti . ubhatopaññatti . pañcannaṃ
pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ
nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti.
{2.1} Dutiyena uddesena uddesaṃ āgacchati . Catunnaṃ vipattīnaṃ
katamā vipattīti . sīlavipatti . sattannaṃ āpattikkhandhānaṃ katamo
āpattikkhandhoti . pārājikāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhātīti . ekena samuṭṭhānena samuṭṭhāti kāyato
ca cittato ca samuṭṭhāti na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti.
Āpattādhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammatīti . dvīhi
samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca . ko
tattha vinayo ko tattha abhivinayoti . paññatti vinayo vibhatti
abhivinayo.
{2.2} Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti. Paññatti
pātimokkhaṃ vibhatti adhipātimokkhaṃ . kā vipattīti . asaṃvaro vipatti.
Kā sampattīti . saṃvaro sampatti . kā paṭipattīti . na evarūpaṃ
karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu .
Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattanti .
Dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ
saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya
pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya
samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ [1]- pasādāya
pasannānaṃ [1]- bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya .
Ke sikkhantīti . sekkhā ca puthujjanakalyāṇakā ca sikkhanti . ke
sikkhitasikkhāti . arahanto sikkhitasikkhā . kattha ṭhitanti .
Sikkhākāmesu ṭhitaṃ . ke dhārentīti . yesaṃ vattati te dhārenti.
Kassa vacananti . bhagavato vacanaṃ arahato sammāsambuddhassa .
Kenābhaṭanti. Paramparābhaṭaṃ.
The Pali Tipitaka in Roman Character Volume 8 page 1-3.
http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=2&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=8&item=2&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=2&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=2&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=2
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9420
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9420
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com