ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [91]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa
komārabhaccassa    ambavane   mahatā   bhikkhusaṃghena   saddhiṃ   aḍḍhateḷasehi
bhikkhusatehi   .   tena   kho  pana  samayena  rājā  māgadho  ajātasattu
vedehiputto    tadahuposathe    paṇṇarase    komudiyā    cātummāsiniyā
puṇṇāya    puṇṇamāya    rattiyā   rājāmaccaparivuto   uparipāsādavaragato
nisinno   hoti   .   athakho  rājā  māgadho  ajātasattu  vedehiputto
udānaṃ   udānesi   ramaṇīyā   vata   bho   dosinā  ratti  abhirūpā  vata
bho   dosinā   ratti   dassanīyā   vata  bho  dosinā  ratti  pāsādikā
vata   bho   dosinā   ratti  lakkhaññā  vata  bho  dosinā  ratti  kaṃ  nu
khvajja   samaṇaṃ   vā   brāhmaṇaṃ   vā   payirupāseyyāma   1-   yanno
payirupāsato cittaṃ pasīdeyyāti.
     {91.1}   Evaṃ   vutte  aññataro  rājāmacco  rājānaṃ  māgadhaṃ
ajātasattuṃ   vedehiputtaṃ   etadavoca   ayaṃ  deva  pūraṇo  kassapo  saṃghī
ceva   gaṇī   ca   gaṇācariyo  ca  ñāto  yasassī  titthakaro  sādhusammato
bahujanassa    rattaññū    cirapabbajito    addhagato    vayoanuppatto   taṃ
devo   pūraṇaṃ   kassapaṃ   payirupāsatu  appevanāma  devassa  pūraṇaṃ  kassapaṃ
payirupāsato   cittaṃ   pasīdeyyāti   .   evaṃ   vutte  rājā  māgadho
ajātasattu  vedehiputto  tuṇhī  ahosi  .  aññataropi  kho  rājāmacco
@Footnote: 1 Yu. payirūpāseyyāma.

--------------------------------------------------------------------------------------------- page62.

Rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva makkhali gosālo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo makkhaliṃ gosālaṃ payirupāsatu appevanāma devassa makkhaliṃ gosālaṃ payirupāsato cittaṃ pasīdeyyāti. Evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi. {91.2} Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva ajito kesakambalo saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo ajitaṃ kesakambalaṃ payirupāsatu appevanāma devassa ajitaṃ kesakambalaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi. {91.3} Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva pakudho kaccāyano saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo pakudhaṃ kaccāyanaṃ payirupāsatu appevanāma devassa pakudhaṃ kaccāyanaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi . aññataropi kho rājāmacco rājānaṃ māgadhaṃ

--------------------------------------------------------------------------------------------- page63.

Ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva sañjayo velaṭṭhaputto 1- saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo sañjayaṃ velaṭṭhaputtaṃ payirupāsatu appevanāma devassa sañjayaṃ velaṭṭhaputtaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi. {91.4} Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca ayaṃ deva nigaṇṭho nāṭaputto saṃghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto taṃ devo nigaṇṭhaṃ nāṭaputtaṃ payirupāsatu appevanāma devassa nigaṇṭhaṃ nāṭaputtaṃ payirupāsato cittaṃ pasīdeyyāti . evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.


             The Pali Tipitaka in Roman Character Volume 9 page 61-63. http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=91&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=9&item=91&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=91&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=91&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=3185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=3185              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :