![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[434] Puriso bhikkhuṃ pahiṇati 1- gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi .pe. Mātāpiturakkhitaṃ brūhi . bhāturakkhitaṃ brūhi . bhaginīrakkhitaṃ brūhi . Ñātirakkhitaṃ brūhi . gottarakkhitaṃ brūhi . dhammarakkhitaṃ brūhi . Sārakkhaṃ brūhi . saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni. [435] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi hotha kira itthannāmassa @Footnote: 1 pahiṇātīti amhākaṃ khanti. Bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca mātāpiturakkhitañca brūhi .pe. māturakkhitañca bhāturakkhitañca . māturakkhitañca bhaginīrakkhitañca . māturakkhitañca ñātirakkhitañca . māturakkhitañca gottarakkhitañca . māturakkhitañca dhammarakkhitañca . māturakkhitañca sārakkhañca . māturakkhitañca saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ. [436] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitañca bhāturakkhitañca . piturakkhitañca bhaginīrakkhitañca . Piturakkhitañca ñātirakkhitañca . piturakkhitañca gottarakkhitañca . Piturakkhitañca dhammarakkhitañca . piturakkhitañca sārakkhañca . Piturakkhitañca saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitañca māturakkhitañca brūhi hotha kira itthannāmassa Bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ 1-. [437] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ mātāpiturakkhitañca bhāturakkhitañca . mātāpiturakkhitañca bhaginīrakkhitañca . Mātāpiturakkhitañca ñātirakkhitañca . mātāpiturakkhitañca gottarakkhitañca . Mātāpiturakkhitañca dhammarakkhitañca . mātāpiturakkhitañca sārakkhañca . mātāpiturakkhitañca saparidaṇḍañca . mātāpiturakkhitañca māturakkhitañca . mātāpiturakkhitañca piturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Dutiyaṃ baddhacakkaṃ. [438] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ bhāturakkhitañca bhaginīrakkhitañca . bhāturakkhitañca ñātirakkhitañca . bhāturakkhitañca gottarakkhitañca . bhāturakkhitañca dhammarakkhitañca . bhāturakkhitañca sārakkhañca . bhāturakkhitañca saparidaṇḍañca . bhāturakkhitañca māturakkhitañca . bhāturakkhitañca piturakkhitañca . bhāturakkhitañca mātāpiturakkhitañca brūhi hotha kira itthannāmassa @Footnote: 1 Yu. Ma. baddhacakkamūlaṃ saṅkhittaṃ. ito paraṃ tattha dutiyabaddhacakkādīni @avibhajitvā avasānabaddhacakkameva vibhattaṃ. Bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Tatiyaṃ baddhacakkaṃ. [439] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ bhaginīrakkhitañca ñātirakkhitañca . bhaginīrakkhitañca gottarakkhitañca . bhaginīrakkhitañca dhammarakkhitañca . bhaginīrakkhitañca sārakkhañca . bhaginīrakkhitañca saparidaṇḍañca . bhaginīrakkhitañca māturakkhitañca . bhaginīrakkhitañca piturakkhitañca . bhaginīrakkhitañca mātāpiturakkhitañca . bhaginīrakkhitañca bhāturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Catutthaṃ baddhacakkaṃ. [440] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ ñātirakkhitañca gottarakkhitañca . ñātirakkhitañca dhammarakkhitañca . ñātirakkhitañca sārakkhañca . ñātirakkhitañca saparidaṇḍañca . ñātirakkhitañca māturakkhitañca . ñātirakkhitañca piturakkhitañca . ñātirakkhitañca mātāpiturakkhitañca . ñātirakkhitañca bhāturakkhitañca . ñātirakkhitañca bhaginīrakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Pañcamaṃ baddhacakkaṃ. [441] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ gottarakkhitañca dhammarakkhitañca . gottarakkhitañca sārakkhañca . gottarakkhitañca saparidaṇḍañca . gottarakkhitañca māturakkhitañca . gottarakkhitañca piturakkhitañca . gottarakkhitañca mātāpiturakkhitañca . Gottarakkhitañca bhāturakkhitañca . gottarakkhitañca bhaginīrakkhitañca . Gottarakkhitañca ñātirakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Chaṭṭhaṃ baddhacakkaṃ. [442] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ dhammarakkhitañca sārakkhañca . dhammarakkhitañca saparidaṇḍañca . dhammarakkhitañca māturakkhitañca . dhammarakkhitañca piturakkhitañca . dhammarakkhitañca mātāpiturakkhitañca . dhammarakkhitañca bhāturakkhitañca . Dhammarakkhitañca bhaginīrakkhitañca . dhammarakkhitañca ñātirakkhitañca . Dhammarakkhitañca gottarakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Sattamaṃ baddhacakkaṃ. [443] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ sārakkhañca saparidaṇḍañca . sārakkhañca māturakkhitañca . sārakkhañca Piturakkhitañca . sārakkhañca mātāpiturakkhitañca . sārakkhañca bhāturakkhitañca . sārakkhañca bhaginīrakkhitañca . sārakkhañca ñātirakkhitañca . sārakkhañca gottarakkhitañca . sārakkhañca dhammarakkhitañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Aṭṭhamaṃ baddhacakkaṃ. [444] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍañca māturakkhitañca . saparidaṇḍañca piturakkhitañca . Saparidaṇḍañca mātāpīturakkhitañca . saparidaṇḍañca bhāturakkhitañca . Saparidaṇḍañca bhaginīrakkhitañca . saparidaṇḍañca ñātirakkhitañca . Saparidaṇḍañca gottarakkhitañca . saparidaṇḍañca dhammarakkhitañca . Saparidaṇḍañca sārakkhañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Navamaṃ baddhacakkaṃ. Ekamūlakaṃ niṭṭhitaṃ. [445] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ chamūlakaṃ sattamūlakaṃ aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ 1-. Idaṃ dasamūlakaṃ. @Footnote: 1 Yu. potthake evaṃ dumūlakaṃpi timūlakaṃpi yāvanavamūlakaṃ kātabbanti @āgataṃ. Ma. potthake ca tatheva. timūlakaṃpīti pana na hoti. [446] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginīrakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Dhanakkītācakkaṃ 1- niṭṭhitaṃ. [447] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa .pe. puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi. Mātāpiturakkhitaṃ brūhi. Bhāturakkhitaṃ brūhi. Ñātirakkhitaṃ brūhi . gottarakkhitaṃ brūhi . dhammarakkhitaṃ brūhi . sārakkhaṃ brūhi . saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni. [448] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso @Footnote: 1 Yu. Ma. dhanakkītāitthīcakkaṃ. Bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca mātāpiturakkhitañca. Māturakkhitañca bhāturakkhitañca . māturakkhitañca bhaginīrakkhitañca . Māturakkhitañca ñātirakkhitañca . māturakkhitañca gottarakkhitañca . Māturakkhitañca dhammarakkhitañca . māturakkhitañca sārakkhañca . Māturakkhitañca saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ. [449] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitañca bhāturakkhitañca . piturakkhitañca bhaginīrakkhitañca . Piturakkhitañca ñātirakkhitañca . piturakkhitañca gottarakkhitañca . Piturakkhitañca dhammarakkhitañca . piturakkhitañca sārakkhañca . Piturakkhitañca saparidaṇḍañca . piturakkhitañca māturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ. [450] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍañca piturakkhitañca . saparidaṇḍañca mātāpiturakkhitañca . Saparidaṇḍañca bhāturakkhitañca . saparidaṇḍañca bhaginīrakkhitañca . Saparidaṇḍañca ñātirakkhitañca . saparidaṇḍañca gottarakkhitañca . Saparidaṇḍañca dhammarakkhitañca . saparidaṇḍañca sārakkhañca brūhi hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. [451] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ chamūlakaṃ sattamūlakaṃ aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ. Idaṃ dasamūlakaṃ. [452] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginīrakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Muhuttikācakkaṃ niṭṭhitaṃ.The Pali Tipitaka in Roman Character Volume 1 page 304-312. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6022 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6022 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=434&items=19 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=43 Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]