ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Tatiyasikkhāpadaṃ
     [368]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā  dabbo mallaputto
saṅghassa   senāsanañca   paññāpeti  1-  bhattāni  ca  uddisati  .  tena
kho   pana   samayena   mettiyabhummajakā   bhikkhū   navakā   ceva   honti
appapuññā    ca    yāni    saṅghassa    lāmakāni   senāsanāni   tāni
tesaṃ pāpuṇanti lāmakāni ca bhattāni.
     {368.1}   Te   āyasmantaṃ  dabbaṃ  mallaputtaṃ  bhikkhū  ujjhāpenti
chandāya    dabbo    mallaputto   senāsanaṃ   paññāpeti   chandāya   ca
bhattāni  uddisatīti  .  ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  mettiyabhummajakā  bhikkhū  āyasmantaṃ
dabbaṃ   mallaputtaṃ  bhikkhū  ujjhāpessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ  .  athakho  bhagavā  .pe.  mettiyabhummajake  bhikkhū
paṭipucchi  saccaṃ  kira  tumhe  bhikkhave  dabbaṃ mallaputtaṃ bhikkhū ujjhāpethāti.
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
dabbaṃ   mallaputtaṃ   bhikkhū   ujjhāpessatha   netaṃ  moghapurisā  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {368.2} ujjhāpanake pācittiyanti.
     {368.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. paññapeti. evamuparipi.
     [369]  Tena  kho  pana  samayena  mettiyabhummajakā  bhikkhū  bhagavatā
ujjhāpanakaṃ    paṭikkhittanti    ettāvatā    bhikkhū   sossantīti   bhikkhūnaṃ
sāmantā    āyasmantaṃ    dabbaṃ   mallaputtaṃ   khīyanti   chandāya   dabbo
mallaputto   senāsanaṃ   paññāpeti   chandāya  ca  bhattāni  uddisatīti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   mettiyabhummajakā   bhikkhū   āyasmantaṃ  dabbaṃ  mallaputtaṃ
khīyantīti.
     {369.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā  .pe.  mettiyabhummajake  bhikkhū  paṭipucchi  saccaṃ  kira tumhe bhikkhave
dabbaṃ  mallaputtaṃ  khīyathāti  .  saccaṃ  bhagavāti  .  vigarahi buddho bhagavā kathaṃ
hi  nāma  tumhe  moghapurisā  dabbaṃ  mallaputtaṃ  khīyissatha  netaṃ  moghapurisā
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
uddiseyyātha
     {369.2} ujjhāpanake khīyanake pācittiyanti.
     [370]    Ujjhāpanakaṃ    nāma    upasampannaṃ    saṅghena   sammataṃ
senāsanapaññāpakaṃ   vā   bhattuddesakaṃ   vā   yāgubhājakaṃ  vā  phalabhājakaṃ
vā   khajjabhājakaṃ   vā   appamattakavissajjakaṃ   vā   avaṇṇaṃ   kattukāmo
ayasaṃ   kattukāmo   maṅkukattukāmo   1-   upasampannaṃ   ujjhāpeti  vā
khīyati vā āpatti pācittiyassa.
     [371]    Dhammakamme    dhammakammasaññī    ujjhāpanake    khīyanake
@Footnote: 1 Yu. maṅkuṃ kattukāmo. evamuparipi.
Āpatti    pācittiyassa    .    dhammakamme    vematiko    ujjhāpanake
khīyanake    āpatti    pācittiyassa    .    dhammakamme   adhammakammasaññī
ujjhāpanake khīyanake āpatti pācittiyassa.
     [372]   Anupasampannaṃ   ujjhāpeti   vā   khīyati   vā   āpatti
dukkaṭassa   .   upasampannaṃ   saṅghena   asammataṃ   senāsanapaññāpakaṃ  vā
bhattuddesakaṃ   vā   yāgubhājakaṃ   vā   phalabhājakaṃ   vā  khajjabhājakaṃ  vā
appamattakavissajjakaṃ    vā    avaṇṇaṃ    kattukāmo    ayasaṃ   kattukāmo
maṅkukattukāmo   upasampannaṃ   vā   anupasampannaṃ   vā   ujjhāpeti  vā
khīyati   vā   āpatti   dukkaṭassa   .   anupasampannaṃ   saṅghena   sammataṃ
vā   asammataṃ  vā  senāsanapaññāpakaṃ  vā  bhattuddesakaṃ  vā  yāgubhājakaṃ
vā   phalabhājakaṃ   vā   khajjabhājakaṃ  vā  appamattakavissajjakaṃ  vā  avaṇṇaṃ
kattukāmo    ayasaṃ    kattukāmo    maṅkukattukāmo    upasampannaṃ   vā
anupasampannaṃ   vā   ujjhāpeti   vā  khīyati  vā  āpatti  dukkaṭassa .
Adhammakamme    dhammakammasaññī    āpatti    dukkaṭassa   .   adhammakamme
vematiko    āpatti    dukkaṭassa    .    adhammakamme   adhammakammasaññī
āpatti dukkaṭassa.
     [373]  Anāpatti  pakatiyā  chandā  dosā  mohā  bhayā  karontaṃ
ujjhāpeti vā khīyati vā ummattakassa ādikammikassāti.
                   Tatiyasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 240-242. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4319              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4319              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=368&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=368              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6942              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6942              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]