ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Catutthasikkhāpadaṃ
     [374]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhikkhū  hemantike
kāle  ajjhokāse  senāsanaṃ  paññāpetvā  kāyaṃ  otāpentā  kāle
ārocite   taṃ   pakkamantā  neva  uddhariṃsu  na  uddharāpesuṃ  anāpucchā
pakkamiṃsu  .  senāsanaṃ  ovaṭṭhaṃ  hoti  .  ye  te bhikkhū appicchā .pe.
Te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhū  ajjhokāse
senāsanaṃ    paññāpetvā    taṃ   pakkamantā   neva   uddharissanti   na
uddharāpessanti anāpucchā pakkamissanti senāsanaṃ ovaṭṭhanti.
     {374.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  ajjhokāse  senāsanaṃ
paññāpetvā    taṃ   pakkamantā   neva   uddharanti   na   uddharāpenti
anāpucchā   pakkamanti   senāsanaṃ   ovaṭṭhanti   .   saccaṃ  bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te bhikkhave moghapurisā ajjhokāse
senāsanaṃ    paññāpetvā    taṃ   pakkamantā   neva   uddharissanti   na
uddharāpessanti    anāpucchā    pakkamissanti   .   senāsanaṃ   ovaṭṭhaṃ
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {374.2}  yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā
Ajjhokāse   santharitvā  vā  santharāpetvā  vā  taṃ  pakkamanto  neva
uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiyanti.
     {374.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [375]  Tena  kho pana samayena bhikkhū ajjhokāse vasitvā kālasseva
senāsanaṃ  atiharanti  1-  .  addasā  kho  bhagavā  te  bhikkhū kālasseva
senāsanaṃ   atiharante   .  disvāna  etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  aṭṭha  māse
avassikasaṅkete  maṇḍape  vā  rukkhamūle  vā  yattha  kākā  vā  kulalā
vā na ūhadanti 2- tattheva 3- senāsanaṃ nikkhipitunti.
     [376]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   saṅghikaṃ   nāma  saṅghassa  dinnaṃ  hoti
pariccattaṃ   .   mañco  nāma  cattāro  mañcā  masārako  bundikābaddho
kulirapādako   āhaccapādako   .   pīṭhaṃ  nāma  cattāri  pīṭhāni  masārakaṃ
bundikābaddhaṃ   kulirapādakaṃ   āhaccapādakaṃ   .   bhisi  nāma  pañca  bhisiyo
uṇṇabhisi    vākabhisi    colabhisi   tiṇabhisi   paṇṇabhisi   .   kocchaṃ   nāma
vākamayaṃ   vā   usīramayaṃ   vā   muñjamayaṃ   vā   pabbajamayaṃ  vā  anto
saṃveṭhetvā    baddhaṃ   hoti   .   santharitvāti   sayaṃ   santharitvā  .
Santharāpetvāti   aññaṃ   santharāpetvā   .   anupasampannaṃ  santharāpeti
@Footnote: 1 Ma. abhiharanti. evamuparipi .  2 Ma. uhadanti .  3 Ma. Yu. tattha.
Tassa   palibodho  .  upasampannaṃ  santharāpeti  santhārakassa  palibodho .
Taṃ  pakkamanto  neva  uddhareyyāti na sayaṃ uddhareyya. Na uddharāpeyyāti
na  aññaṃ  uddharāpeyya  .  anāpucchaṃ  vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ
vā    ārāmikaṃ    vā   anāpucchā   majjhimassa   purisassa   leḍḍupātaṃ
atikkamantassa āpatti pācittiyassa.
     [377]    Saṅghike   saṅghikasaññī   ajjhokāse   santharitvā   vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ   vā   gaccheyya  āpatti  pācittiyassa  .  saṅghike  vematiko
ajjhokāse   santharitvā  vā  santharāpetvā  vā  taṃ  pakkamanto  neva
uddhareyya    na   uddharāpeyya   anāpucchaṃ   vā   gaccheyya   āpatti
pācittiyassa   .   saṅghike   puggalikasaññī   ajjhokāse  santharitvā  vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ   vā   gaccheyya   āpatti   pācittiyassa   .   cimilikaṃ   vā
uttarattharaṇaṃ    vā   bhummattharaṇaṃ   vā   taṭṭikaṃ   vā   cammakhaṇḍaṃ   vā
pādapuñchaniṃ    vā    phalakapīṭhaṃ    vā    ajjhokāse   santharitvā   vā
santharāpetvā   vā  taṃ  pakkamanto  neva  uddhareyya  na  uddharāpeyya
anāpucchaṃ   vā   gaccheyya  āpatti  dukkaṭassa  .  puggalike  saṅghikasaññī
āpatti   dukkaṭassa   .   puggalike   vematiko   āpatti  dukkaṭassa .
Puggalike   puggalikasaññī   aññassa   puggalike   āpatti   dukkaṭassa  .
Attano puggalike anāpatti.
     [378]   Anāpatti   uddharitvā   gacchati   uddharāpetvā  gacchati
āpucchaṃ    gacchati    otāpento    gacchati   kenaci   palibuddhaṃ   hoti
āpadāsu ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                              -------



             The Pali Tipitaka in Roman Character Volume 2 page 243-246. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4380              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4380              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=374&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=374              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6983              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6983              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]