ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                      Aṭṭhamasikkhāpadaṃ
     [392]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena dve bhikkhū saṅghike
vihāre  uparivehāsakuṭiyā  eko  heṭṭhā  viharati eko upari. Uparimo
bhikkhu  āhaccapādakaṃ  mañcaṃ  sahasā  abhinisīdi  .  mañcapādo  patitvā  1-
heṭṭhimassa   bhikkhuno  matthake  avatthāsi  .  so  bhikkhu  vissaramakāsi .
Bhikkhū  upadhāvitvā  taṃ  bhikkhuṃ  etadavocuṃ kissa tvaṃ āvuso vissaramakāsīti.
Athakho  so  bhikkhu  bhikkhūnaṃ  etamatthaṃ  ārocesi. Ye te bhikkhū appicchā
.pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhu saṅghike
vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatīti.
     {392.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   taṃ   bhikkhuṃ   paṭipucchi   saccaṃ  kira  tvaṃ  bhikkhu  saṅghike  vihāre
uparivehāsakuṭiyā    āhaccapādakaṃ    mañcaṃ    sahasā    abhinisīdasīti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  tvaṃ
moghapurisa     saṅghike     vihāre    uparivehāsakuṭiyā    āhaccapādakaṃ
mañcaṃ    sahasā    abhinisīdissasi    netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {392.2}      yo     pana     bhikkhu     saṅghike     vihāre
uparivehāsakuṭiyā          āhaccapādakaṃ          mañcaṃ         vā
@Footnote: 1 Ma. nippatitvā.
Pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā pācittiyanti.
     [393]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto  bhikkhūti  .  saṅghiko  nāma  vihāro  saṅghassa  dinno
hoti pariccatto.
     [394]   Vehāsakuṭī   nāma   majjhimassa   purisassa  asīsaghaṭṭā .
Āhaccapādako   nāma   mañco   aṅge   vijjhitvā   ṭhito   hoti  .
Āhaccapādakaṃ  nāma  pīṭhaṃ  aṅge  vijjhitvā  ṭhitaṃ  hoti . Abhinisīdeyyāti
tasmiṃ   abhinisīdati   āpatti   pācittiyassa   .   abhinipajjeyyāti   tasmiṃ
abhinipajjati āpatti pācittiyassa.
     [395]   Saṅghike   saṅghikasaññī   uparivehāsakuṭiyā   āhaccapādakaṃ
mañcaṃ  vā  pīṭhaṃ  vā  abhinisīdati  vā abhinipajjati vā āpatti pācittiyassa.
Saṅghike  vematiko  uparivehāsakuṭiyā  āhaccapādakaṃ  mañcaṃ  vā  pīṭhaṃ  vā
abhinisīdati   vā   abhinipajjati   vā   āpatti   pācittiyassa  .  saṅghike
puggalikasaññī   uparivehāsakuṭiyā   āhaccapādakaṃ   mañcaṃ   vā   pīṭhaṃ  vā
abhinisīdati   vā   abhinipajjati   vā   āpatti  pācittiyassa  .  puggalike
saṅghikasaññī    āpatti   dukkaṭassa   .   puggalike   vematiko   āpatti
dukkaṭassa   .   puggalike   puggalikasaññī   aññassa   puggalike   āpatti
dukkaṭassa. Attano puggalike anāpatti.
     [396]   Anāpatti   avehāsakuṭiyā   sīsaghaṭṭāya   1-   heṭṭhā
@Footnote: 1 Ma. sīsasaṃghaṭṭāya.
Aparibhogaṃ    hoti   padarasañcitaṃ   hoti   paṭāṇi   dinnā   hoti   tasmiṃ
ṭhito gaṇhāti vā laggeti vā ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 257-259. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4611              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4611              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=392&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=392              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7282              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7282              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]