![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Dutiyasikkhāpadaṃ [635] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjissantīti .pe. saccaṃ kira tumhe bhikkhave jānaṃ sappāṇakaṃ udakaṃ paribhuñjathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā jānaṃ sappāṇakaṃ udakaṃ paribhuñjissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {635.1} yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya pācittiyanti. [636] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti . sappāṇakanti jānanto paribhogena marissantīti jānanto paribhuñjati āpatti pācittiyassa. [637] Sappāṇake sappāṇakasaññī paribhuñjati āpatti pācittiyassa . sappāṇake vematiko paribhuñjati āpatti Dukkaṭassa . sappāṇake appāṇakasaññī paribhuñjati anāpatti . Appāṇake sappāṇakasaññī āpatti dukkaṭassa . appāṇake vematiko āpatti dukkaṭassa . appāṇake appāṇakasaññī anāpatti. [638] Anāpatti sappāṇakanti ajānanto appāṇakanti jānanto paribhogena na marissantīti jānanto paribhuñjati ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. -------The Pali Tipitaka in Roman Character Volume 2 page 414-415. https://84000.org/tipitaka/read/roman_read.php?B=2&A=7450 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=7450 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=635&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=98 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=635 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9665 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9665 Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]