![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chaṭṭhasikkhāpadaṃ [703] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsenti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsessantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {703.1} yo pana bhikkhu bhikkhuṃ amūlakena saṅghādisesena anuddhaṃseyya pācittiyanti. [704] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunti aññaṃ bhikkhuṃ . amūlakaṃ nāma adiṭṭhaṃ assutaṃ aparisaṅkitaṃ . saṅghādisesenāti terasannaṃ aññatarena. Anuddhaṃseyyāti codeti vā codāpeti vā āpatti pācittiyassa. [705] Upasampanne upasampannasaññī amūlakena saṅghādisesena Anuddhaṃseti āpatti pācittiyassa . upasampanne vematiko amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa . upasampanne anupasampannasaññī amūlakena saṅghādisesena anuddhaṃseti āpatti pācittiyassa . ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃseti āpatti dukkaṭassa . anupasampannaṃ anuddhaṃseti āpatti dukkaṭassa . Anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . anupasampanne anupasampannasaññī āpatti dukkaṭassa. [706] Anāpatti tathāsaññī codeti vā codāpeti vā ummattakassa ādikammikassāti. Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ. -------The Pali Tipitaka in Roman Character Volume 2 page 463-464. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8329 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8329 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=703&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=112 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=703 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10074 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10074 Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]