![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Sattamasikkhāpadaṃ [707] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ sañcicca kukkuccaṃ upadahanti bhagavatā āvuso sikkhāpadaṃ paññattaṃ na ūnavīsativasso puggalo upasampādetabboti tumhe ca ūnavīsativassā upasampannā kacci no tumhe anupasampannāti . te rodanti . bhikkhū evamāhaṃsu kissa tumhe āvuso rodathāti . ime āvuso chabbaggiyā bhikkhū amhākaṃ sañcicca kukkuccaṃ upadahantīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahissantīti .pe. saccaṃ kira tumhe bhikkhave bhikkhūnaṃ sañcicca kukkuccaṃ upadahathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhūnaṃ sañcicca kukkuccaṃ upadahissatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {707.1} yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya itissa muhuttampi aphāsu bhavissatīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti. [708] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ Imasmiṃ atthe adhippeto bhikkhūti . bhikkhussāti aññassa bhikkhussa . Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo . Kukkuccaṃ upadaheyyāti ūnavīsativasso maññe tvaṃ upasampanno vikāle maññe tayā bhuttaṃ majjaṃ maññe tayā pītaṃ mātugāmena saddhiṃ raho maññe tayā nisinnanti kukkuccaṃ upadahati āpatti pācittiyassa . etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti kukkuccaṃ upadahituṃ. [709] Upasampanne upasampannasaññī sañcicca kukkuccaṃ upadahati āpatti pācittiyassa . upasampanne vematiko sañcicca kukkuccaṃ upadahati āpatti pācittiyassa . upasampanne anupasampannasaññī sañcicca kukkuccaṃ upadahati āpatti pācittiyassa . anupasampannassa sañcicca kukkuccaṃ upadahati āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa. Anupasampanne anupasampannasaññī āpatti dukkaṭassa. [710] Anāpatti kukkuccaṃ upadahitukāmo ūnavīsativasso maññe tvaṃ upasampanno vikāle maññe tayā bhuttaṃ majjaṃ maññe tayā pītaṃ mātugāmena saddhiṃ raho maññe tayā nisinnaṃ iṅgha jānāhi mā te pacchā kukkuccaṃ ahosīti bhaṇati ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. ---------The Pali Tipitaka in Roman Character Volume 2 page 465-466. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8360 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8360 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=707&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=113 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=707 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10081 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10081 Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]