ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                     Dvādasamasikkhāpadaṃ
     [727]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sāvatthiyaṃ
aññatarassa   pūgassa   saṅghassa   sacīvarabhattaṃ   paṭiyattaṃ   hoti  bhojetvā
cīvarena   acchādessāmāti   .   athakho   chabbaggiyā  bhikkhū  yena  so
pūgo   tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   pūgaṃ   etadavocuṃ  dethāvuso
imāni  cīvarāni  imesaṃ  bhikkhūnanti  .  na  mayaṃ  bhante  dassāma  amhākaṃ
saṅghassa   anuvassaṃ   sacīvarabhikkhā   paññattāti  .  bahū  āvuso  saṅghassa
dāyakā    bahū    saṅghassa   bhattā   ime   tumhe   nissāya   tumhe
sampassantā   idha   viharanti   tumhe   ce   imesaṃ   na   dassatha  atha
kocarahi imesaṃ dassati dethāvuso imāni cīvarāni imesaṃ bhikkhūnanti.
     {727.1}   Athakho  so  pūgo  chabbaggiyehi  bhikkhūhi  nippīḷiyamāno
yathāpaṭiyattaṃ  cīvaraṃ  chabbaggiyānaṃ  bhikkhūnaṃ  datvā  saṅghaṃ  bhattena  parivisi.
Ye   te  bhikkhū  jānanti  saṅghassa  sacīvarabhattaṃ  paṭiyattaṃ  na  ca  jānanti
chabbaggiyānaṃ   bhikkhūnaṃ   dinnanti   te   evamāhaṃsu   oṇojetha  āvuso
saṅghassa    cīvaranti   .   natthi   bhante   yathāpaṭiyattaṃ   cīvaraṃ   ayyā
chabbaggiyā    ayyānaṃ    chabbaggiyānaṃ    pariṇāmentīti   .   ye   te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma    chabbaggiyā   bhikkhū   jānaṃ   saṅghikaṃ   lābhaṃ   pariṇataṃ   puggalassa
Pariṇāmessantīti   .pe.   saccaṃ   kira   tumhe   bhikkhave  jānaṃ  saṅghikaṃ
lābhaṃ   pariṇataṃ   puggalassa   pariṇāmethāti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  tumhe  moghapurisā  jānaṃ  saṅghikaṃ  lābhaṃ
pariṇataṃ    puggalassa    pariṇāmessatha    netaṃ   moghapurisā   appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {727.2}  yo  pana  bhikkhu  jānaṃ  saṅghikaṃ  lābhaṃ  pariṇataṃ  puggalassa
pariṇāmeyya pācittiyanti.
     [728]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   jānāti   nāma  sāmaṃ  vā
jānāti   aññe   vā   tassa   ārocenti   so  vā  āroceti .
Saṅghikaṃ   nāma   saṅghassa   dinnaṃ   hoti   pariccattaṃ   .   lābho  nāma
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā antamaso
cuṇṇapiṇḍopi     dantakaṭṭhaṃpi     dasikasuttaṃpi     .     pariṇataṃ     nāma
dassāma    karissāmāti    vācā    bhinnā    hoti    .    puggalassa
pariṇāmeti āpatti pācittiyassa.
     [729]   Pariṇate   pariṇatasaññī   puggalassa   pariṇāmeti   āpatti
pācittiyassa   .   pariṇate   vematiko   puggalassa   pariṇāmeti  āpatti
dukkaṭassa     .     pariṇate    apariṇatasaññī    puggalassa    pariṇāmeti
anāpatti   .   saṅghassa   pariṇataṃ   aññassa   saṅghassa   vā   cetiyassa
vā   pariṇāmeti   āpatti   dukkaṭassa   .   cetiyassa  pariṇataṃ  aññassa
Cetiyassa   vā   saṅghassa   vā   puggalassa   vā   pariṇāmeti  āpatti
dukkaṭassa   .   puggalassa   pariṇataṃ   aññassa   puggalassa   vā  saṅghassa
vā   cetiyassa   vā   pariṇāmeti   āpatti   dukkaṭassa   .  apariṇate
pariṇatasaññī    āpatti   dukkaṭassa   .   apariṇate   vematiko   āpatti
dukkaṭassa. Apariṇate apariṇatasaññī anāpatti.
     [730]   Anāpatti   kattha   demāti  pucchiyamāno  yattha  tumhākaṃ
deyyadhammo    paribhogaṃ    vā    labheyya   paṭisaṅkhāraṃ   vā   labheyya
ciraṭṭhitiko   vā   assa   yattha   vā   pana   tumhākaṃ   cittaṃ   pasīdati
tattha dethāti bhaṇati ummattakassa ādikammikassāti.
                  Dvādasamasikkhāpadaṃ niṭṭhitaṃ.
                  Sahadhammikavaggo aṭṭhamo.
                               ---------
                             Tassuddānaṃ
            sahadhammavivaṇṇañca      mohāpanappahārakaṃ 1-
            talasatti amūlañca         sañcicca ca upassuti
            paṭibāhanacchandañca     dabbañca pariṇāmananti.
                              -------
@Footnote: 1 Ma. mohāpanaṃ pahārakaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 478-480. https://84000.org/tipitaka/read/roman_read.php?B=2&A=8579              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=8579              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=727&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=727              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10124              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10124              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]