บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Khambhakatavaggo [820] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare gacchanti .pe. {820.1} Na khambhakato antaraghare gamissāmīti sikkhā karaṇīyā. Na khambhakatena antaraghare gantabbaṃ . yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare gacchati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [821] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare nisīdanti .pe. {821.1} Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā. Na khambhakatena antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare nisīdati Āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa vāsūpagatassa āpadāsu ummattakassa ādikammikassāti. [822] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare gacchanti .pe. {822.1} Na oguṇṭhito antaraghare gamissāmīti sikkhā karaṇīyā. Na oguṇṭhitena antaraghare gantabbaṃ . yo anādariyaṃ paṭicca sasīsaṃ pārupitvā antaraghare gacchati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [823] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare nisīdanti .pe. {823.1} Na oguṇṭhito antaraghare nisīdissāmīti sikkhā karaṇīyā. Na oguṇṭhitena antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca sasīsaṃ pārupitvā antaraghare nisīdati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa vāsūpagatassa āpadāsu ummattakassa ādikammikassāti. [824] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū ukkuṭikāya antaraghare gacchanti .pe. {824.1} Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā. Na ukkuṭikāya antaraghare gantabbaṃ . yo anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa vāsūpagatassa āpadāsu ummattakassa ādikammikassāti. [825] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya antaraghare nisīdanti .pe. {825.1} Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā. Na pallatthikāya antaraghare nisīditabbaṃ . yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā antaraghare nisīdati āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa vāsūpagatassa āpadāsu ummattakassa ādikammikassāti. Samattiṃsa bhojanappaṭisaṃyuttā 1- [826] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ paṭiggaṇhanti chaḍḍetukāmā viya .pe. {826.1} Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā. Sakkaccaṃ piṇḍapāto paṭiggahetabbo . yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhāti chaḍḍetukāmo viya āpatti dukkaṭassa. @Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [827] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭiggaṇhanti ākirantepi atikkantepi na jānanti .pe. {827.1} Pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā. Pattasaññinā piṇḍapāto paṭiggahetabbo . yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭiggaṇhāti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsu ummattakassa ādikammikassāti. [828] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ paṭiggaṇhantā sūpaṃyeva bahuṃ paṭiggaṇhanti .pe. {828.1} Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā. Sūpo nāma dve sūpā muggasūpo māsasūpo hatthahāriyo . Samasūpako piṇḍapāto paṭiggahetabbo . yo anādariyaṃ paṭicca sūpaṃyeva bahuṃ paṭiggaṇhāti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa gilānassa rasarase ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena āpadāsu ummattakassa ādikammikassāti. [829] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanti .pe. {829.1} Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā. Samatittiko piṇḍapāto paṭiggahetabbo . yo anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti āpatti dukkaṭassa. Anāpatti asañcicca asatiyā ajānantassa āpadāsu ummattakassa ādikammikassāti. Khambhakatavaggo tatiyo. --------The Pali Tipitaka in Roman Character Volume 2 page 540-544. https://84000.org/tipitaka/read/roman_read.php?B=2&A=9778 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=9778 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=820&items=10 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=137 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=820 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10458 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10458 Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]