![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Pattavaggassa pañcamasikkhāpadaṃ [114] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā bhikkhunī gilānā hoti . athakho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami upasaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca kacci ayye khamanīyaṃ kacci yāpanīyanti . na me āvuso khamanīyaṃ na yāpanīyanti . amukassa ayye āpaṇikassa ghare @Footnote: 1-2 Ma. Yu. etthantare anaññaṃ viññāpetīti pāṭhadvayaṃ dissati. Kahāpaṇaṃ nikkhipissāmi tato yaṃ iccheyyāsi taṃ āharāpeyyāsīti . Thullanandā bhikkhunī aññataraṃ sikkhamānaṃ āṇāpesi gaccha sikkhamāne amukassa āpaṇikassa gharā kahāpaṇassa telaṃ āharāti. {114.1} Athakho sā sikkhamānā tassa āpaṇikassa gharā kahāpaṇassa telaṃ āharitvā thullanandāya bhikkhuniyā adāsi . thullanandā bhikkhunī evamāha 1- na me sikkhamāne telena attho sappinā me atthoti. Athakho sā sikkhamānā yena so āpaṇiko tenupasaṅkami upasaṅkamitvā taṃ āpaṇikaṃ etadavoca na kira āvuso ayyāya telena attho sappinā attho handa te telaṃ sappiṃ me dehīti. Sace mayaṃ ayye vikkītaṃ bhaṇḍaṃ puna ādiyissāma kadā amhākaṃ bhaṇḍaṃ vikkāyissati telassa kayena telaṃ haṭaṃ sappissa kayaṃ āhara sappiṃ harissasīti. Athakho sā sikkhamānā rodantī aṭṭhāsi . bhikkhuniyo taṃ sikkhamānaṃ etadavocuṃ kissa tvaṃ sikkhamāne rodasīti. {114.2} Athakho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā [2]- aññaṃ cetāpetvā aññaṃ cetāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpetīti 3- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī aññaṃ @Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ na dissati. 2 Ma. etthantare bhikkhunīti dissati. 3 Ma. @cetāpesīti saccaṃ. Cetāpetvā aññaṃ cetāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {114.3} yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti. [115] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . aññaṃ cetāpetvāti yaṅkiñci cetāpetvā . aññaṃ cetāpeyyāti taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye aññaṃ cetāpetvā aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Ayyāya dammīti. [116] Aññe aññasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññe vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññe anaññasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . anaññe aññasaññā 1- āpatti dukkaṭassa . anaññe vematikā 2- āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti. [117] Anāpatti tañceva cetāpeti aññañca cetāpeti ānisaṃsaṃ dassetvā cetāpeti ummattikāya ādikammikāyāti. ---------- @Footnote: 1-2 Ma. anaññaṃ cetāpetīti padadvayaṃ dissati.The Pali Tipitaka in Roman Character Volume 3 page 75-77. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1490 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1490 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=114&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=20 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=114 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11169 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11169 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]m