![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Pattavaggassa sattamasikkhāpadaṃ [122] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena upāsakā bhikkhunīsaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ amukassa ayye pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto tato cīvaraṃ āharāpetvā bhājethāti . bhikkhuniyo tena ca parikkhārena sayaṃpi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu . upāsakā jānitvā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessantīti. {122.1} Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessantīti .pe. Saccaṃ kira bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {122.2} yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti. [123] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena . saṅghikenāti saṅghassatthāya na gaṇassa na ekabhikkhuniyā . saññācikenāti sayaṃ yācitvā . aññaṃ cetāpeyyāti yaṃ atthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me ayye aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [124] Aññadatthike aññadatthikasaññā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike vematikā aññaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . aññadatthike anaññadatthikasaññā aññaṃ Cetāpeti nissaggiyaṃ pācittiyaṃ . nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ . anaññadatthike aññadatthikasaññā āpatti dukkaṭassa . anaññasadatthike vematikā āpatti dukkaṭassa . Anaññadatthike anaññadatthikasaññā anāpatti. [125] Anāpatti sesakaṃ upaneti sāmike apaloketvā upaneti āpadāsu ummattikāya ādikammikāyāti. ----------The Pali Tipitaka in Roman Character Volume 3 page 80-82. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1583 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1583 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=122&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=22 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=122 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11187 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11187 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]